________________
R91
का तो आ सा विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्बाणे पचाणि पुष्पाणि य मावि)ति, पेच्छति ।
य विस्सभूति कीडतं, तासिं अमरिसो जाओ, ताहे साहति जहा एवं कुमारो ललइ, किं अम्ह रजेण वा बलेण वा', जा विसाहनंदी न भुंजइ एवंविहे भोए, अम्ह नामं चेव, रज पुण जुवरन्नो पुत्तस्स जस्सेरिसं ललियं, सा तासिं अंतिए सोउं देवी ईसाए कोवघरं पविठ्ठा, जइ ताव रायाणए जीवंतए एसा अवत्था', जाहे राया मतो भविस्सइ ताहे इत्व अम्हे को गणेहित्ति ?, राया गमेइ, सा पसायं न गिण्हइ, किं मे रजेणं तुमे वत्ति !, पच्छा तेण अमञ्चस्स सिलु, ताहे अमचोऽवि तं गमेति, तहवि न ठाइ, ताहे सो अमच्चो भणइ रायं-मा देवीए वयणातिकमो कीरउ, मा मारेहिति अप्पा, राया भणति-को उवाओ होजा,ण य अम्हं वंसे अन्नंमि अतिगते उजाणे अण्णो अतीति, तत्थ वसंतमासं ठिो मास. ग्गेसु अच्छइ, अमच्चो भणइ-उवाओ कजउ, जहा अमुगो पच्चंतराया ओबट्टो, अणजंता पुरिसा कूडलेहे उवणेतु, एवमेतेण कयकेण ते कूडलेहा रना उठविया, ताहे राया जत्तं गिण्हेइ, तं विस्सभूतिणा सुयं, ताहे भणति-मए जीवमाणे तुन्भे किं निग्गच्छह , ताहे सो गओ, ताहे चेव इमो अइयओ, सो गओ तं पञ्चंतं जाव न किंचि पेच्छइ उडुमरेंतं, ताहे आहिंडित्ता। जाहे नत्थि कोइ अतिक्कमइ ताहे पुणरवि पुप्फकरंडयं उजाणमागओ, तत्ध दारवाला दंडगहिअग्गहत्या भणंति-मा। अईह सामी1, किं निमित्तं', एत्थ विसाहनंदी कुमारो रमइ, ततो एवं सोऊणं कुविओ विस्सभूती, तेण नायं-कयकेण[1
निग्गच्छाविओत्ति, तत्थ कविलता अणेगफलभरसमोसया, सा मुट्टिप्पहारेण आया, ताहे तेहिं कविहिं भूभी अच्छया, ते भणाति-पर्व अहं तुजा सीसाणि पाडितो जइ अहं महल्लपिउणो गोस्वं न करेंतो, मह मे छम्मेण नीणि ओर
-
4
Jain Education Inten
For Private & Personal use only
Vinw.jainelibrary.org