________________
Acc
उच्छंने निवेसिया, सो तीसे रूवे जोवणे य अंगफासे व मुच्छिओ, तं विसजेत्ता पउरजणवयं वाहरइ, ताहे भणइ-जं एत्य रयणं उपजइ तं कस्स !, ते भणंति-तुभ, एवं तिन्नि वारा साहिते सा चेडी उवहि(वि)या, ताहे लजिया निग्गया, तेसिं सबेर्सि कुवमाणाणं गंधवेण विवाहेण सयमेव विवाहिया, उप्पाइयाऽणेणं भारिया सा, भद्दा पुत्तेण अयलेण सम दक्खिणापहे माहिस्सिरि पुरि निवेसेइ, महंतीए इसरीएत्ति माहेस्सरी, अयले मायं ठवेऊण पिउमूलमागओ, ताहे लोएण |पयावती नाम कयं, पया अणेण पडिवण्णा पयावतित्ति, वेदेऽप्युक्तम्-“प्रजापति स्वां दुहितरमकामयत" ताहे महासुक्काओ चइऊणं तीए मियावतीए कुञ्छिसि उववण्णो, सत्त सुविणा दिवा, सुमिणपाढगेहिं पढमवासुदेवो आइहो, कालेण जातो, तिपिण य से पिटिकरंडका तेण से तिविद् नामं कयं, मायाए पडिमक्खिओ उण्हतेल्लेणंति, जोवणगमणुप्पत्तो। इओ य महामंडलिओ आसग्गीवो राया, सो निमित्तियं पुच्छइ-कतो मम भयंति ?, तेण भणियं-जो चंडमेहदयं आधरिसेहित्ति, अवरं ते य महाबलवर्ग सीहं मारेहिति, ततो ते भयंति, तेण सुयं, जहा पयावतिपुत्ता महाबलवगा, ताहे तत्य दूर्य पेसेइ, तत्थ य अंतेपुरे पेच्छणयं वट्टइ, तत्थ य दूओ पविट्ठो, राया उढिओ, पेच्छणयं भग्ग, कुमारा पेच्छणगेण अक्खित्ता भणंति-को एस, तेहिं भणियं-जहा आसग्गीवरण्णो दूओ, ते भणंति-जाहे स वच्चेजा ताहे कहेजह, सो राइणा पूल उग विसजिओ, पधाविओ अप्पणो विसयस्स, कहियं कुमाराणं, तेहिं गंतूण अद्धप्पहे हओ, तस्स जे सहाया ते संबंवि दिसोदिसिं पलाया, रण्णा सुयं-जहा आहरिसिओ दूओ, संभंतेणं नियत्तिओ, ताहे रण्णा |बिउणतिउणं दाऊण मा हु रण्यो साहिजसु जं कुमारेहिं कयं, तेण भणियं-न साहेमि, ताहे जे ते पुरओ गया तेहिं सिर्ट
Jain Education International
For Private & Personal use only
www.jainelibrary.org