SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ उपोदात- ॥२४॥ दरम्%%** गमनिका-अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रं आनुपूर्व्या विहृत्व प्राप्तोऽष्टापदं शैलं, भावार्थः सुगम श्रीऋषभएवेति गाथार्यः॥ निर्वाणं अहावयम्मि सेले घउदसभत्तेण सो महरिसीणं । दसहिं सहस्सेहिं समं निवाणमणुसरं पत्तो ॥ ४३४ ॥ हनुमादिगमनिका-अष्टापदशैले चतुर्दशभक्तेन स महर्षीणां दशभिः सहस्रः समं निर्वाणमनुत्तरं प्राप्तः, अस्या अपि भावार्थः महाचैत्यसुगम एव, नवरं चतुर्दशभकं-षड्रात्रोपवासः ॥ भगवन्तं चाष्टापदप्राप्तमपवर्गजिगमिषु श्रुत्वा भरतो दुःखसन्तप्तमानसः शास्तूपाः पयामेवाष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिधू ज्ञात्वाऽष्टापदशैलं दिव्यविमानारूढाः खल्वागतवन्तः, उक्तं च भगवति मोक्षगमनायोद्यते, "जाव य देवावासो जाव य अट्ठावओ नगवरिंदो। देवेहि य देवीहि य अविरहियं संचरंतेहिं ॥१॥" तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय |एतां द्वारगाथामाहनिवाणं चिङगागिई जिणस्स इक्खाग-सेसगाणं च । सकहा थूम जिणघरे जायग तेणाऽहिअग्गित्ति ॥४३५॥ ___ व्याख्या-निर्वाणमिति भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः, 'चितकाकृति'रिति ते तिनश्चिताः वृत्तव्यचतुरखाकृतीः कृतवन्त इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, ॥२४५॥ तत्र च पूर्वा तीर्थकृतः दक्षिणा शक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमारा वदनैः खल्वग्निं प्रक्षिप्तवन्तः, तत एवं निबन्धनाल्लोके 'अग्निमुखा वै देवा' इति प्रसिद्धं,वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघकु KARANAC www.jainelibrary.org Jain Education For Private & Personal Use Only L
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy