SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ +र 3 + REASOORX - माराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः, 'सकथेति सकथा हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः सम्बन्धिनी शको जग्राह, वामामीशानः, अधस्त्यदक्षिणां पुनश्चमरः, अधस्त्योत्तरां तु बलिः,शेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषा लोकास्तु तद्रस्मना पौण्ड्रकाणि चक्रुः, तत एव च प्रसिद्धिमुपगतानि, 'स्तूपानि जिनगृहं चेति भरतो भगवन्तमुद्दिश्य वर्द्धकीरलेन योजनायामंत्रिगन्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निजवर्णप्रमाणयुक्ताश्चतुर्विशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतंच, मा कश्चिदाक्रमणं करिष्यतीति, तत्रैकं भगवतः शेषानेकोनशतस्य भ्राणामिति, तथा लोहमयान् यन्त्रपुरुषांस्तद्वारपालांश्च चकार, दण्डकरलेनाष्टापदं च सर्वत्र छिन्नवान्, योजने योजने तु अष्टौ पदानि च कृतवान्, सगरसुतैस्तु वंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति । याचकास्तेनाहिताग्नयः इत्यस्य व्याख्या-देवैर्भगवत्सक-ठा हथादौ गृहीते सति श्रावका देवानतिशयमच्या याचितवन्तः, देवा अपि तेषां प्रचुरत्वान्महता यत्नेन याचनाभिदुता आहुः-अहो ! याचका इति, तत एव याचका रूढाः, ततः अग्निं गृहीत्वा स्वगृहेषु स्थापितवन्तस्तेन कारणेनाहिताग्नयः इति तत एव च मसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसङ्कान्तावयं विधिः-भगवतः सम्बन्धिभूतः (अग्निः) सर्वकुण्डेषु सञ्चरति, इक्ष्वाकुकुण्डानिःशेषकुण्डाग्नौ सञ्चरति, न भगवत्कुण्डानाविति, शेषानगारकुण्डाग्निस्तु नान्यत्र सङ्कमत इति गाथार्थः ॥ साम्प्रतमभिहितद्वारगाथायाः द्वारद्वयव्याचिख्यासया मूलभाष्यकार आहयूमसप भाउआणं चउवीसं चेव जिणघरे कासी।सजिणार्ण पडिमा षण्णपमाणेहिं निअएहि ॥४५॥ (म.भा.) %94%25% 0 % Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy