________________
RANA
SEARSASARAल
ति, साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् तत्प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनं, तत्रापि तावत् प्रसङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्तेउसमो धरवसभगती ततियसमापच्छिमंमि कालंमि । उप्पन्नो पढमजिणो भरहपिया भारहे वासे ॥१॥ पन्नासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पन्नो अजियजिणो ततिओ तीसाऍ लक्खेहिं ॥२॥ |जिणवसभसंभवाओ दसहिं लक्खेहिं अयरकोडीणं । अभिणंदणो उ भगवं एवइकालेण उप्पन्नो ॥३॥ अभिनंदणाउ सुमती नवहिं उ लक्खेहिं अयरकोडीणं । उप्पन्नो सुहपुण्णो सुप्पभनामस्स वोच्छामि ॥४॥ णउती य सहस्सेहि उ कोडीणं सागराण पुण्णाणं । सुमतिजिणाओ पउमो एवति कालेण उप्पन्नो॥५॥
पउमप्पभनामाओ नवहिं सहस्सेहिं अयरकोडीणं । कालेणेवइएणं सुपासनामो समुप्पन्नो ॥६॥ ६ कोडीसएहिं नवहि उ सुपासनामो जिणो समुप्पन्नो। चंदप्पभो पभाए पभासयंतो उ तेलोकं ॥७॥
णउतीय वि कोडीहिं ससीउ सुविही जिणो समुप्पन्नो । सुविहिजिणाओ नवहि उ कोडीहिं सीयलो जाओ ॥८॥ सीयलजिणाओ भगवं सेजंसो सागराण कोडीए । सागरसयऊणाए वरिसेहि तहा इमेहिं तु ॥९॥ छचीसाएँ सहस्सेहिं चेव छावढिसयसहस्सेहिं । एतेहिं ऊणिया खलु कोडी मग्गिल्लिया होइ ॥१०॥ चउप्पण्णा अयराणं सेनंसाओ जिणोउ वसुपुज्जो । वसुपुजाओ विमलो तीसहि अपरेहिं उप्पन्नो ॥ ११ ॥ विमलजिणा उप्पलो नवहिं अयरेडिंगतइजिणोऽवि । चउसागरनामेहिं अणंतईओ जिणो धम्मो ॥१२॥
-C-44-4-
मा.सू.४१
Jain Education Interna
ब-ब
For Private & Personal Use Only
Vijainelibrary.org