SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ उपोदात-RI गाथागमनिका-एकश्च सप्तम्यां पञ्च च षष्ट्यां पञ्चम्यामेकः एकश्चतुर्थ्या, कृष्णः पुनस्तृतीयपृथिव्यां, यास्यति गतो नियुक्तिः INवेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ॥ बलदेवगतिप्रतिपिपादयिषयाऽऽह ___ अटुंतकडा रामा एगो पुण बंभलोगकप्पम्मि । उववन्नो तत्थ भोए भुत्तुं अयरोवमा दस उ ॥ ४१४॥ ॥२४॥ गमनिका-अष्टान्तकृतो रामाः, 'अन्तकृत' इति ज्ञानावरणीयादिकान्तकृतः, सिद्धिं गता इत्यर्थः, एकः पुन ब्रह्मलोककल्पे उत्पत्स्यते, उत्पन्नो वेति क्रिया, ततश्च ब्रह्मलोकात् च्युत्वा सेत्स्यति-मोक्षं यास्यति,भारते वर्ष इति गाथार्थः॥ आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इत्याह अनियाणकडा रामा सत्वेऽवि य केसवा नियाणकडा । उढुंगामी रामा केसव सवे अहोगामी ॥४१५॥ "गमनिका-अनिदानकृतो रामाः, सर्वेऽपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः, भावार्थः सुगमः, नवरं प्राकृतशैल्या पूर्वापरनिपाते अनिदानकृतो रामा इति, अन्यथाऽकृतनिदाना रामा इति द्रष्टव्यम् , केशवास्तु कृतनिदाना इति गाथार्थः॥ एवं तावदधिकृतद्वारगाथा 'जिणचक्किदसाराणमित्यादिलक्षणा प्रपञ्चतो व्याख्याते हर्यादीनां वर्णप्रमाणगोत्रायु:पुरमातापितृगतिद्वाराणि COMSAKSARKASSIS ६ ॥२४॥ १ 'तत्तो य चइचाणं सिज्झिस्सइ भारहे वासे' इति कस्याप्यादर्शस्य पाठमपेक्ष्य व्याख्येयम्, मुद्रित आवश्यके तु 'उववन्नु ततो चइडं सिझिस्सइ मारहे वासे' इति व्याख्यातः पाठः, पाठान्तरं तु "उववत्रु तत्व भोए भोत्तुं अयरोवमा दस उ ॥ ततो अ चइताणं इहेव उस्सप्पिणीइ भरइंमि । भवसिद्धिया ये भयवं सिन्सिस्सइ कण्हतित्यंमि ॥१॥” इति सार्धगाथारूपम् तत्रैव । CANCE Jain Education inte For Private & Personal use only Hwww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy