SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ उपोद्धातनियुक्तिः ॥२३९॥ मातृपितृप 95*6440 सुमंगला जसवई भद्दा सहदेवि अहर सिरिदेवी । तारा जाला मेरा य वप्पगा तहय चुल्लणी अ॥ ३९८ ॥ | जिनानां निगदसिद्धा॥ साम्प्रतं चक्रवर्तिपितृप्रतिपादनायाह गतिः च. उसमे सुमित्तविजए समुद्दविजए अ अस्ससेणे य ।तह वीससेण सूरे सुदंसणे कत्तविरिए अ॥ ३९९॥ क्रिणां वर्ण. पउमुत्तरे महाहरी विजए राया तहेव यंभे य । ओसप्पिणी इमीसे पिउनामा चक्कवट्टीणं ॥४०॥ | प्रमाणगो गाथाद्वयं निगदसिद्धं ॥ पर्यायः केषाञ्चित्प्रथमानुयोगतोऽवसेयः, केषांचित्प्रव्रज्याऽभावान्न विद्यते एवेति ॥ साम्प्रतंत्रायःपुरचक्रवर्तिगतिप्रतिपादनायाह अट्ठेव गया मुक्खं मुहुमो बंभो य सत्तमि पुढवि । मघवं-सणंकुमारा सणंकुमारं गया कप्पं ॥ ४०१॥ यो य गतय निगदसिद्धा ॥ एवं तावच्चक्रवर्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानी वासुदेवबलदेवाङ्गीकरणतो। व्याख्यायते, एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह वण्णेण वासुदेवा सो नीला बला य सुक्किलया। एएसि देहमाणं वुच्छामि अहाणुपुबीए ॥ ४०२ ॥ पढमो घणणऽसीई सत्तरि सट्ठी य पन्न पणयाला । अउणत्तीसं च धणू छब्बीसा सोलस दसेव ॥४०॥ ॥२३९॥ गाथाद्वयं निगदसिद्धम् ॥ नामानि प्रागभिहितान्येव, साम्प्रतं वासुदेवानां गोत्रप्रतिपादनायाहबलदेव-वासुदेवा अढेच हवंति गोअमसगुत्ता । नारायण-पउमा पुण कासवगुत्ता मुणेअबा ॥ ४०४॥ T For Private & Personal use only Jain Education inte ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy