SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनियुक्तिः ॥२३८॥ AshokGANGANA * पन्नरस दस धणूणि य नव पासो सत्तरयणिओ वीरो।नामा पुवुत्ता खलु तित्थयराणं मुणेयवा ॥ ३८ ॥18 जिनानां एतास्तिस्रोऽपि पाठसिद्धा एव ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाह वर्णप्रमामणिसवओ य अरिहा अरिहनेमी य गोयमसगुत्ता। सेसा तित्थयरा खलु कासवगुत्ता मुणेयत्वा ॥ ३८१॥ोपर. निगदसिद्धा॥ आयुष्कानि प्राक् प्रतिपादितान्येवेति न तन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह- 18 माताइक्खागभूमी उज्झा सावत्थी विणीअ कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी॥ ३८२॥ पितर: भदिलपुरं सीहपुरं चंपा कंपिल्ल उज्झ रयणपुरं । तिन्नेव गयपुरम्मी मिहिला तह चेव रायगिहं ॥ ३८३ ॥ मिहिला सोरियनयरं वाणारसि तह य होइ कुंडपुरं । उसभाईण जिणाणं जम्मणभूमी जहासंखं ॥ ३८४॥ निगदसिद्धाः॥ भगवतामेव मातृप्रतिपादनायाहपरुदेवि विजया सेणा सिद्धत्या मंगला सुसीमा य । पुहवी लक्खण रामा नंदा विण्हू जया सामा ॥ ३८५ ॥ सुनसा सुब्वय अइरा, सिरिदेवी य पभावई। पउमावई य वप्पा, सिव वम्मा तिसलया इअ॥३८६ ॥ गाधाद्वयं निगदसिद्धमेव ॥ भगवतामेव पितृप्रतिपादनायाह- " न.भी जिअसत्तू अ, जिआरी संवरे इअमेहे धरे पट्टे अ, महासेणे अखत्तिए॥३८७॥ ॥२३॥ सूरे पुदंसणे कुंभे सुमित्त विजए समुद्दविजए अराया य अस्ससेणे सिद्धत्येवि अखत्तिए ॥ ३८८॥ निगदसिद्धा॥पर्यायो-गृहस्थादिपर्यायो भगवतामुक्त एव तथैव द्रष्टव्यः। साम्प्रतं भगवतामेव गतिप्रतिपादनायाह Jain Education inte For Private & Personal Use Only HTww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy