________________
निगदसिद्धा ॥ वासुदेवशत्रुप्रतिपादनायाह
आसग्गीवे तारय मेरय महुकेटवे निमुंभे य । पलि पल्हाए तह रावणे य नवमे जरासिंधू ॥ ४२ भा.॥ निगदसिद्धा एव।
एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सवेऽवि चक्कजोही सत्वेऽवि हया सचक्केहिं ॥ ४३ भा.॥ गमनिका-एते खलु प्रतिशत्रवः, एत एव, खलुशब्दस्यावधारणार्थत्वात् , नान्ये, कीर्तिपुरुषाणां-वासुदेवानां, सर्वे च चक्रयोधिनः, सर्वे च हताः स्वचरिति, यतस्तान्येव चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः पुण्योदयाद्वासुदेवं प्रणम्य तानेव व्यापादयन्तीति गाथार्थः॥ एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असम्मोहार्थमुत्क्रमेण |जिनादीनां नामद्वारमुक्तम्, पारभविकं चैषां वर्णनाममातापितृपुरादिकं प्रथमानुयोगतोऽवसेयम्, इह विस्तरभयानोकमिति । साम्प्रतं तीर्थकरवर्णप्रतिपादनायाह
पउमाभ वासुपुज्जो रत्ता ससिपुप्फदंत ससिगोरा । सुवयनेमी काला पासो मल्ली पियंगाभा ॥ ३७६ ॥ वरकणगतवियगोरा सोलस तित्थंकरा मुणेयवा । एसो वण्णविभागो चउवीसाए जिणवराणं ॥ ३७७॥ गाथाद्वयं सूत्रसिद्धम् ॥ साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाहपंचेव अपंचम चत्तारटुट्ठ तह तिगं चेव । अट्ठाइजा दुन्नि य दिवहमेगं धणुसयं च ॥ ३७८ ॥ मउह असीइ सत्तरि सट्ठी पन्नास होइ नायबापणयाल चत्त पणतीस तीस पणवीस वीसा य ॥३७९॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org