________________
T
उपोद्धात-21 अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूलः, शार्दूल:-सिंहपर्यायः, ईदृशा एकादश अन्ये भविष्यन्ति । जिनचक्रिनिर्युतिः राजानः ॥ ते चैते
वासुदेवव. होही सगरो मघवं सणंकुमारो य रायसठूलो। संती कुंथू य अरो हवइ सुभूमो य कोरयो ॥ ३७४ ॥
मालदेवादि॥३७॥
नवमो य महापउमो हरिसेणो चेव रायसङ्कलो । जयनामो अ नरवई बारसमो बंभदत्तो अ ॥ ३७५ ॥ ३ निर्देशः है गाथाद्वयं निगदसिद्धमेव ॥ यदुक्तमपृष्टश्च दशारान् कथितवान् , तदभिधित्सयाऽऽह भाष्यकार:होहिंति वासुदेवा नव अन्ने नील-पीअकोसिज्जा । हलमुसलचक्कजोही सतालगरुलझया दो दो॥ ३९ भा.॥
भविष्यन्ति वासुदेवा नव,नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरलद्धया दो दो, ते च सर्वे बलदेवा वासुदेवा यथासक्यं नीलानि पीतानि च कौशेयानि वस्राणि येषां ते तथाविधाः, यथासङ्ख्यमेव हलमुशलचक्रयोधिनः, हलमुशलयोधिनो वलदेवाः, चक्रयोधिनो वासुदेवा इति, सह सालगडध्वजाभ्यां वर्तन्त इति सतालगरुडध्वजाः, एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतः बलदेववासुदेवाविति गाथार्थः॥ वासुदेवानामभिधानप्रतिपादनायाह
तिविट्ठो य दुविठ्ठो य सयंभु पुरिसुत्तमे पुरिससीहे । तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥ ४० भा. २३७॥ निगदसिद्धा । अधुना बलदेवानामभिधानप्रतिपादनायाह-.
अपले विजए भहे, सुप्पभे य सुदंसणे । आणंदे नंदणे परमे, रामे यावि अपच्छिमे ॥ ४१ भा.॥
%EROS SAS++
CO-OCA494
For Private & Personal Use Only
B
Jain Education Intel
ww.jainelibrary.org