________________
AAMSANCTREK-kck
पितरौ यथासम्भवं पर्यायं गतिंच, चशब्दाजिनानामन्तराणि च पृष्टवानिति द्वारगाथासमासार्थः, अवयवार्थ तु वक्ष्यामः ॥ तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार:जारिसया लोअगुरू भरहे वासम्मि केवली तुम्हे । एरिसया कइ अन्ने ताया! होहिंति तित्थयरा ? ॥३८ मा. ___यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयमीदृशाः कियन्तोऽन्येऽत्रैव तात ! भविष्यन्ति तीर्थकरा
इति गाथार्थः॥ है अह भणइ जिणवरिंदो भरहे वासम्मि जारिसो उ अहं । एरिसया तेवीसं अन्ने होहिंति तित्थयरा ॥ ३६९ ॥ निगदसिद्धा॥ ते चैते
___ होहिइ अजिओ संभव अभिनंदण सुमइ सुप्पह सुपासो।
ससि पुष्पदंत सीअल सिज्जंसो वासुपुज्जो अ॥ ३७॥ विमलमणंतइ धम्मो सन्ती कुंथू अरो अ मल्ली अ। मुणिसवय नमि नेमी पासो तह वद्धमाणो अ॥ ३७१ ॥
भावार्थः सुगम एव । अह भणइ नरवरिंदो भरहे वासम्मि जारिसो उ अहं । तारिसया कइ अन्ने ताया होहिंति रायाणो १॥३७॥
अथ भणति नरवरेन्द्रो भरतः-भारते वर्षे यादृशस्त्वहं तादृशाः कत्यन्ये तात! भविष्यन्ति राजान इति गाथार्थः॥ अह भणइ जिणवरिंदो जारिसओ तं नरिंदसदलो। तारिसया उ इगारस अन्ने होहिंति रायाणो ॥ ३७३॥
SAA%%AKARAChecAA%
- Jain Education inten
For Private & Personal Use Only
O
w.jainelibrary.org