________________
उपोदात-12 दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् , 'वेदे कासी यत्ति' आर्यान् वेदान् कृतवांश्च भरत एव, वेदोत्पति नियुक्तिः तत्स्वाध्यायनिमित्तमिति, तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात्सुलसयाज्ञवल्कादिभिः कृतार
इति, 'पुच्छ'त्ति भरतो भगवन्तमष्टापदसमसृतमेवं पृष्टवान्-यादृग्भूता यूयमेवंविधाः तीर्थकृतः कियन्तः खल्विह ॥२३६॥
भविष्यन्तीत्यादि, 'निवाण'त्ति भगवानष्टापदे निर्वाणं प्राप्तो, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः ॥ अवयवार्थ उच्यते-आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थ पुणरवियेत्यादिनाऽऽहपुणरवि अ समोसरणे पुच्छीअ जिणं तु चक्विणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो को इहं भरहे ? ॥३६७॥
पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्ती भरतः, चक्रवर्जिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा, चक्री भारतांस्तीर्थकरादीन् पृष्टवान् , पाठान्तरं वा 'पुच्छी य जिणे य चक्किणो भरहें' पृष्टवान् जिनांश्चक्रवर्जिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान् , भगवानपि मरीचिं कथितवानिति गाथाक्षराथेः॥ तथा चाह नियुक्तिकार:
॥२३६॥ जिण-चकि-दसाराणं वण्ण-पमाणाई नामगुत्ताई । आउपुरमाइ पिअरो परिआय गई च साही ॥ ३६८॥ जिनचक्रिदशाराणां-जिनचक्रवर्तिवासुदेवानामित्यर्थः वर्णप्रमाणानि, तथा नामगोत्राणि, तथा आयुःपुराणि माता
CRICKER
JainEducation intern
For Private & Personal use only
X
w
.jainelibrary.org