________________
६ वान्-त्वदधिकम्यो दीयतामिति, पर्यालोचयता ज्ञात-श्रावका अधिका इति, 'जेया वहुईति प्राकृतशैल्या जितो
भवान् वर्द्धते भयं भुक्कोत्तरकालं च ते उक्तवन्ता, 'कागणिलंछणत्ति प्रचुरत्वात् कोकणीरलेन लाञ्छनं-चिहं तेषां कृतमासीत् , 'अणुसज्जणा अट्टत्ति अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीर्थकरान् यावदिति गाथार्थः ॥ तत ऊर्ध्व मिथ्यात्वमुपगता इति । राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविरिअ कत्तविरिए जलविरिए दंडविरिए अ ॥ ३६३ ॥ | भावार्थः सुगम एव, इति गाथार्थः॥ एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अ । पवरो जिर्णिदमउडो सेसेहिं न चाइओ वोढुं ॥ ३६४ ॥
एभिरर्द्धभरतं सकलं मुक्त, शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः, शेषैर्नरपतिभिन| शकितो वो, महाप्रमाणत्वादिति गाथार्थः॥
अस्सावगपडिसेहो छठे छठे अ मासि अणुओगो। कालेण य मिच्छत्तं जिणंतरे साहुवुच्छेओ ॥ ३६५॥ अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासेऽनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा, नवमजिनान्तरे, किमिति !, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः ॥ साम्प्रतमनुक्कार्थप्रतिपादनपरां सङ्ग्रहगाथामाह
दाणं च माहणाणं वेए कासी अ पुच्छ निधाणं । कुंडा थूम जिणघरे कविलो भरहस्स दिक्खा य ॥३६॥
AAAAA%%
%
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International