SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ उपोदातनियुक्तिः ॥२३५॥ ----- गरावगाढत्वात् प्रमत्तत्वात् तच्छन्दाकर्णनोत्तरकालमेव केनाहं जित इति !, आ ज्ञात-कषायैः, तेभ्य एव वर्द्ध भय-18 अवगृहदामित्यालोचनापूर्वक संवेग यातवानिति, अत्रान्तरे लोकबाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदि- नं शकौतवन्त:-नेह ज्ञायते कः श्रावकः? को वा नेतीति, लोकस्य प्रचुरत्वात् , आह भरतः-पृच्छापूर्वकं देयमिति, ततस्तान त्सवः वापृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि !, स आह-श्रावकाणां न सन्ति व्रतानि, किन्तु अस्माकं ह्मणा: पञ्चाणुव्रतानि, कति ? शिक्षाव्रतानि, ते उक्तवन्तः-सप्त शिक्षाब्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, सच काकणीरत्नेन तान् लाञ्छितवान्, पुनः षण्मासेन योग्या भवन्ति तानपि लाञ्छितवान्, षण्मासकालाननुयोगं कृतवान् , एवं ब्राह्मणाः सञ्जाता इति, ते च स्वसुतान् साधुभ्यो दत्तवन्तः, तेच प्रवज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकणीरत्नं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान् , महायशःप्रभृतयस्तु केचन रूप्यमयानि केचन विचित्रपट्टसूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धिः॥अमुमेवार्थ समोसरणेत्यादिगाथया प्रतिपादयति समुसरण भत्त उग्गह अंगुलि झय सक सावया अहिया। जेया वह कागिणिलंछण अणुसज्जणा अट्ठ॥ ३६२॥ समवसरणं भगवतोऽष्टापदे खल्वासीत्, भकं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रह पृष्टवान् , भगवांश्च तस्मै प्रतिपादितवान्, 'अंगुलियत्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायामिन्द्रेणाहुलिदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः, 'सक'त्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽमिहित AR-CAGAR Jain Education inte For Private & Personal use only IM ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy