SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ उपोदात- नियुक्तिः स्वामिना मसाला५४ाणतसाविहार। ॥२३४॥ लोकानां बोध: R अह तं पागडरूवं द8 पुच्छेइ बहुजको धम्मं । कहा जईणं तो सो विआलणे तस्स परिकहणा ॥ ३८८ ॥ अथ तं प्रकटरूपं विजातीयत्वात् दृष्य पृच्छति बहुर्जनो धम्मै, कथयति यतीनां सम्वन्धिभूतं क्षान्त्यादिलक्षणं ततोऽसाविति, लोका भणन्ति-चार्य श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे, तस्य परि:-समन्तात् कथना ६ परिकथना-श्रमणाः त्रिदण्डविरता इत्यादिलक्षणा, पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठा न्तरं वा 'अह तं पागडरूवं दृढ़ पुञ्छिसु बहुजयो धम्मं । कहती सुजतीणं सो वियालणे तस्स परिकहणा ॥ प्रवर्चत इति गाथार्थः, धम्मकहाअक्खित्ते उवट्ठिए देह भगववो सीसे । गामनगरागराई विहरइ सो सामिणा सद्धिं ॥ ३६० ॥ धर्मकथाक्षितान् उपस्थितान् ददाति भगवतः शिष्यान् , ग्रामनगरादीन् विहरति स स्वामिना सार्द्ध, भावार्थः सुगमः ॥ इत्थं निर्देशप्रयोजनं पूर्ववद्, अन्यकारवचनत्वाद्वा अदोष इति गाथार्थः । अन्यदा भगवान् विहरमाणो अष्टापदमनुप्राप्तवान्, तत्र च समवस्तः, मरतोऽपिश्चातृप्रव्रज्याकर्णनात् सञ्जातमनस्तापोग्घृतिं चक्रे, कदाचिद्भोगादीन् दीयमानान् पुनरपि गृहन्तीत्वालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैनिराकृतश्चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गानां याहारदानेपि तावदानुष्ठानं करोमीति पञ्चभिः. शकटशतैर्विचित्रमाहारमानाय्योपनिमच्याघाकाहतं च न कल्पते यतीनामिति प्रतिषिदेऽकृतकारितेनान्येन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः, सर्वप्रकारैरई मगवता परितक इति सुतरामुन्माथितो. बभूव, तमुन्मावितं विज्ञाय देवराट् -96-944 पासवान, तत्र च समवस्व समीपं चागम्य निमन्त्रयंश्च तान विचित्रमाहारमानाथ्योप ॥२३४॥ Jain Education Inter For Private & Personal use only Visww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy