________________
CLOSECREASEARCECAS
मरीचिरपि स्वामिपाचे विहरति तपःसंवमसमया, सच सामाविकादिकं एकादशमङ्गं यावत् उद्युक्त क्रियायां भक्ति-18 गतो भगवति श्रुते वा अघीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्यः॥
अह अन्नया कयाइ गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइओ इमं कुलिंगं विचितेह.॥ ३५॥
गमनिका-'अथे'त्यानन्तर्ये कदाचिद-एकस्मिन् काले ग्रीष्मे उष्णेन परिगतशरीरः अखानेनेति-अस्नानपरीषहण त्याजितः संयमात् एतत्कुलिङ्ग-वश्वमाणं विचिन्तयतीति गाधार्थः।
मेरुगिरीसमभारे न हुवि समत्यो मुहत्तमवि वोडं। सामन्नए गुणे गुणरहिओ संसारमणुकंखी ॥ ३५१॥ गाथागमनिका-मेरुगिरिसमो भारो येषां वे तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान्-श्रमणानामेते श्रामणाः, के ते ?-गुणाः-विशिष्टक्षान्त्यादयस्तान, कुतो!, यतो घृत्यादिगुणरहितोऽहं संसारानुकाङ्गीति गाथार्थः ॥
ततश्च किं मम युज्यते', गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यम् , 81 एवमणुर्चितयंतस्स तस्स निवगा मई समुप्पना। लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ ३५२ ॥
"एवं मुक्केन प्रकारेणानुचिन्तयतखखनिजामतिः समुत्पत्रा,न परोपदेशेन, स ह्येवं चिन्तयामास-लब्धो मया वर्तमानकालोचितः खलूपायो, जाता मम शान्यता बुद्धिः, 'शाश्वते त्याकालिकी, प्रायो निरवद्यजीविकाहेतुत्वादिति गाथार्थः॥ यदुक्तमिदं कुलिङ्गं अचिन्तयत् उत्प्रदर्शनायाह
समणा तिदंडविरया भगवंतो बिहुसंकुशवमंगा। अजिइंदिअदंडस्स'उ होउ ति महं चिंधं ॥ ३५३ ॥
Jain Education at
For Private & Personal use only
www.jainelibrary.org