SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः उपोद्धा- हुसंवच्छरेण घूमं अमूढलक्खो उ पेसए अरहा । हत्थीओओ अरत्ति अ वुत्ते चिंता पर नाणं ॥ ३४ भा.॥ बाहुबलि छाउप्पन्ननाणरयणो तिन्नपइण्णो जिणस्स पयमले। गंतुं तित्यं नमिउं केवलिपरिसाइ आसीणो॥३५ भा.॥ नो दीक्षा काऊण एगछत्तं, भरहोऽवि अ मुंजए विउलभोए । मरिईवि सामिपासे विहरह तवसंजमसमग्गो ॥३६भा.॥ २३२० केवलंच सामाइअमाईअं इकारसमा उ जाव अंगाओ। उज्जुत्तो भत्तिगओ अहिजिओ सो गुरुसगासे ॥३७ भा.॥ __ आसामभिहितार्थानामसम्मोहार्थमक्षरगमनिका प्रदर्श्यते, भरतसंदेशाकर्णने सति वाहुवलिनः कोपकरणं, तन्निवेदनं चकवभिरताय दूतेन कृतं, 'देवयत्ति युद्धे जीयमानेन भरतेन किमयं चक्रवती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणति बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतम्-अलं मे राज्येनेति, तथा चाह-नाधर्मेण युध्य इति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसन्धाय प्रतिमा अङ्गीकृता, प्रतिज्ञा च कृता-नास्माद्नुत्पन्नज्ञानो यास्वामीति नियुक्तिगाथा । शेषास्तु भाष्यगाथाः, तयोश्च भरतवाहुबलिनोः प्रथमं दृष्टियुद्ध पुनर्वाम्युद्धं तथैव बाहुम्यां मुष्टिभिश्च दण्डैश्च, सर्वत्रापि सर्वेषु युद्धेषु जीयते भरतः, स एवं जीयमानो विधुरोध नरपतिविचिन्तितवान्-किं मन्ये एष चक्रवची ! यत इदानी दुर्बलोऽहमिति, कायोत्सर्गावस्थिते भगवति बाहबलिनि संवत्सरेण धूतां अमूढलवस्त्र प्रेषितवानहन्-आदितीर्थकरः, हस्तिनः अवतरत इति चोके चिन्ता तस्य जाता,81 यामोति सम्पधार्य पद' इति पदोत्क्षेपे ज्ञानमुत्पन्न मिति । उत्पन्नज्ञानरलस्तीर्णप्रतिज्ञो जिनस्य पादमूले गत्वा केवलिपर्षदं गत्वा तीर्थचत्वा यासीनः। बत्रान्तरे कृत्वा एकच्छत्रं, भुवनमिति वाक्यशेषः, भरतोऽपि च.मुझे विपुलभोगान्, । Jain Education Interneta For Private & Personal use only T w w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy