________________
Jain Education International
मे भाउगेहिं अणुट्ठियं, अहमवि तमणुट्ठामित्ति चिंतिऊण भणियं चऽणेण घिसि घिसि पुरिसत्तणं ते अहम्मजुज्झपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पद्ययामित्ति मुक्कदंडो पवइओ, भरहेण बाहुबलिस्स पुत्ती रज्जे ठविओ, बाहुबली विचि| तेइ - तायसमीवे भाडणो मे लहुतरा समुप्पण्णणाणातिसया ते किह निरतिसओ पेच्छामि १, एत्थेव ताव अच्छामि जाव केवलनाणं समुप्पज्जति, एवं सो पडिमं ठिओ ठिओ माणपथयसिहरे, जाणइ सामी तहवि न पडवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेण, वल्लीविताणेणं वेढिओ पाया य वम्मीयनिग्गएहिं भुयंगेहिं, पुण्णे य संवच्छरे भगवं बंभिसुंदरीओ पट्टवेइ, पुद्धिं नेव पट्टविया जेण तया सम्मं न पडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतण| वेढिओ दिट्ठो परूढेणं महल्लेणं गघेणंति, तं दट्ठूण वंदिओ, इमं च भणिओ-न किर हत्थीविलग्गस्स केवलनाणं समुप्पजइत्ति भणिऊणं गयाओ, ताहे चिंतियाइओ - कहिं एत्थ हत्थी ?, ताओ य अलियं न भणन्ति, ततो चिंतेंतेण णायं-जहा माणहत्थित्ति, को य मम माणो वच्चामि भगवंतं वंदामि ते य साहुणोति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलीपरिसाए ठिओ । ताहे भरहोदि रज्जं भुंजइ, मिरीइवि सामाइयादि एक्कारस अंगाणि अहिज्जितो ॥ साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह
बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पन्ना य ॥ ३४९ ॥ पदमं दिट्ठीजुद्धं बायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सवत्थवि जिप्पए भरहो ॥ ३२ भा. ॥ सो एव जिप्पमाणो विदुरो अह नरवई विचितेइ । किं मन्ने एस चक्की १ जह दाणिं दुब्बलो अहयं ! ॥३३भा. ॥
For Private & Personal Use Only
www.jainelibrary.org