SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥२३१॥ सफरिसा सदसिद्धे अणुभूया तहवि तत्तिं न गया, एवं वेयालियं नाम अज्झयणं भासइ - 'संबुज्झह किन्न बुज्झह, एवं अड्डाणउई वित्तहिं अट्ठाणउई कुमारा पबइयत्ति, कोइ पढमिलुएण संबुद्धो कोइ बितिएण कोइ ततिएण, जाहे ते | पबइया ताहे तेसिं रज्जाणि तेसिं पुत्ताणं दिन्नाई । अमुमेवार्थमुपसंहरन्नाह— मागमाई विजयो सुंदरि पवज्ज बारसऽभिसेओ । आणवण भाउआणं समुसरणे पुच्छ दिहंतो ॥ ३४८ ॥ गमनिका — मागधमादौ यस्य स मागधादिः कोऽसौ १ - विजयो, भरतेन कृत इति, पुनरागतेन सुन्दर्यवरोध - स्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति, द्वादश वर्षाण्यभिषेकः कृतो भरतस्य, आज्ञापनं भ्रातॄणां चकार, तेऽपि च समवसरणे भगवन्तं पृष्टवन्तः, भगवता चाङ्गारदाहकदृष्टान्तो गदित इति गाथाक्षरार्थः । इदानीं कथानकशेषं- कुमारेसु पवइएस भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पचइए सोउं आसुरुत्तो, ते वाला तुमए पद्याविया, अहं पुण जुद्धसमत्थो, ता एहि, किं वा ममंमि अजिते भरहे तुमे जियंति ?, ततो सबवलेण दोवि मिलिया देसंते, बाहुबलिणा भणियंकिं अणवराहिणा लोगेण मारिएणं १, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिट्ठीजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छा वायाए, तत्थवि भरहो पराजिओ, एवं बाहायुद्धेण पराजिओ, मुट्ठिजुद्धेण पराजिओ, दंडजुज्झेऽवि जिपमाणो भरहो चिंतियाइओ-किं एसेव चक्की ? जेणाहं दुब्बलोत्ति, तस्सेवं चिंतंतस्स देवयाए आउहं दिन्नं चक्क - रयणं, ताहे सो तेण गहिएणं पहाविओ, इओ बाहुबलिएण दिट्ठो गहिय दिब चक्करयणो आगच्छंतो, सगळं चिंतियं चऽणेणंसममेएणं भंजामि एयं १, किं पुण तुच्छाण कामभोगाण कारणा ?, भट्ठनियपइण्णं च एयं ममं वावाइडं न जुतं, सोहणं Jain Education International For Private & Personal Use Only सुन्दर्या अष्टानवतेर्भ्रातॄणां च दीक्षा ॥२३१॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy