________________
नव निहयो स्वागच्छंति, पच्छा दक्खिणिलं गंगानिक्खुडं सेणावई ओयवेइ, ताहे तेणे क्रमेण सट्ठीए वाससहस्सेहिं भारहं. वास अभिजिणिकण अतिगओ विणीयं रायहाणिति, बारस वासाणि महारायाभिसेओ, जाहे वारस वासाणि महारायामिसेबो क्चो राइणो विसजिया ताहे निययवरगं सरिउमारद्धो, ताहे दाइजति सबे निएलया, एवं परिवाडीए सुंदरी दाइया, सा पण्डलगितमुही जाया, सा य जद्दिवसं रुद्धा तदिवसमारब्भ आयंबिलाणि करेंति, तं पासित्ता रुट्टो ते कुटुंबिए भणइ-किं मम नत्थि भोयणं! जं एसा एरिसी स्वेण जाया !, वेजा वा नत्थि, तेहिं सिटुं-जहा आयंबिठाणि करेइ, ताहे तस्स तस्सोवरिं पयणुबो रागो जाओ, साय भणिया-जइ रुञ्चति तो मए समं भोगे भुंजाहि, णवि
तो पत्याहिति, ताहे पाएमु पडिया विसजिया पवइया । अन्नया भरहो तेर्सि भाउयाणं दूयं पट्टवेइ, जहा-मम रजं ६ आयाणह, ते भणति-अम्हवि रज तारण दिण्णं, तुज्झवि, एतु ताव ताओ पुच्छिजिहिति, जंभणिहिति तं करीहामो,
तेणं समएणं भयवं अट्ठावयमागओ विहरमाणो, एत्य सवे समोसरिया कुमारा, ताहे भणति-तुम्मेहिं दिणाति रजाई हरति माया, तो किं करेमो !, किं जुज्झामो उदाहु आयाणामो', ताहे सामी भोगेसु नियत्वावेमाणो तेसिं धम्म
कहेइ, न मुचिसरिसं सुहमत्यि, ताहे इंगालदाहकदिद्रुतं कहेइ, जहा एगो इंगालदाहओ एगं भाणं पाणियस्स भरेऊणं हैंगओ, तं तेण उदगं निद्ववियं, उवरि आइच्चो पासे अम्गी पुणो परिस्समो दारुगाणि कुदितस्स, घरं गतो पाणियं पाउं
मुच्छितो सुमिणं पासइ, एवं असन्मावपट्ठवणाए कूवतलागनदिदहसमुद्दा य सबे पीया, न य छिज्जइ तण्हा, ताहे|४| एगमि जिन्नकूवे वणपूलियं गहाय रस्सिंचइ, जं पडियसेसं तं जीहाए लिहइ, एवं तुम्भेहिवि अणुचरा सबलोगे,
HSGK •
*
Jain Education inten
For Private & Personal use only
R
w.jainelibrary.org