________________
उपोद्घातनियुक्तिः
मागहतित्थकुमारस्स भवणे पडिओ, सो तं दहण परिकुविओ भणइ-केस णं एत्थ अपत्धियपत्थिए ।,अह नामय
भरतस्य पासति, नायं जहा उप्पन्नो चक्कट्टित्ति सरं चूडामणिं च चित्तूण उवडिओ भणति-अहं ते पुबिल्लो अंतैपालो, ताहे,
दिग्यात्रा | तस्स अट्टाहियमहामहिमं करेइ । एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधूदेविं ओयवेइ, ततो वियद्दगिरिकुमारं देवं. तओ तिमिसगुहाए कयमालयं, तओ सुसेणो अद्धवलेण दाहिणिलसिंधुनिक्खुडं ओयवेइ, ततो
सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेण उज्जोयं काऊण उभो पासिं पंचधणुसयायामविक्खं|भाणि एगुणपन्नासं मंडलाणि आलिहमाणे उज्जोयकरणेण उम्मग्गनिमुग्गाओ य संकमण उत्तरिऊण निग्गओ तिमिस. | गुहाओ, आवडियं विलाएहिं समं जुद्धं, ते पराजिया मेहमुहे नाम कुमारे देवए आराहिंति, ते सत्तरत्तं वासं वासंति, भरहोऽवि चम्मरयणे खंधावारं ठवेऊण उवरि छत्तरयणं ठावेइ, मणिरयणं छत्तरयणवत्थिभाए ठवेइ, ततो पभिइ लोगेण अंडसंभवं जगं पणीयंति तं ब्रह्माण्डपुराणं, तत्थ पुखण्हे साली वुप्पइ अवरण्हे जेम्मति, एवं सत्त दिवसे अच्छति, तओ मेहमुहा आभिओगिएहिं धाडिया, विलाया तेसिं वयणेण उवणया भरहस्स, तओ चुल्हहिमवंतगिरिकुमारं देवं ओयवेइ, तत्थ वावत्तरि जोयणाणि सरो उवरिंदुत्तो वच्चति, ततो उसहकूडे नामयं लिहइ, ततो सुमेणो उत्तरियं सिंधुनिक्खुड
॥२३॥ ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेणावती उत्तरिलं गंगानिक्खुडं ओयवेइ, भरहो गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयड्डपबए णमिविणमीहिं समं बारस संवच्छराणि जुद्धं, ते पराजिया समाणा विणमी इत्धिरयणं णमी रयणाणि गहाय उवडिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूले
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org