________________
CANCECRACT
वओ नाणमुप्पण्णंति कच्छसुकच्छवजा भगवओ सगासमागंतण भवणवतिवाणमतरजोइसियवेमाणियदेवागिणं परिसं दहण भगवओ सगासे पवइया, एत्य समोसरणे मिरिचिमाइया बहवे कुमारी पवइया ॥ साम्प्रतमभिहितार्थस ब्रहपरमिदं गाथाचतुष्टयमाहII सह मरुदेवीह निग्गओ कहणं पञ्चज उसभसेणस्स । बंभीमरीइदिक्खा सुंदरिओरोह सुअदिक्खा ॥३४४॥
पंच य पुत्तसयाइं भरहस्स य सत्त नत्तुअसयाई । सयराहं पचइआ तम्मि कुमारा समोसरणे ॥ ३४५ ॥ भवणवई वाणमंतर जोइसवासी विमाणवासी अ। सबिड्डीई सपरिसा कासी नाणुप्पयामहिमं ॥ ३४६॥ दहण कीरमाणि महिमं देवेहिं खत्तिओ मरिई । सम्मत्तलद्धवुद्धी धम्म सोऊण पवइओ ॥३४७॥ ..
कथनं धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा कथा, नतृशतानीति-पौत्रकशतानि, तथा 'सयराह मिति देशीवचनं युगपदर्थाभिधायकं त्वरिताभिधायकं वेति, मरीचिरिति जातमात्रो मरीचीन् मुक्तवानित्यतो मरीचिमान् मरीचिः, अमेदोपचारान्मतुप्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात् कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः, सम्यक्त्वेन लब्धा-प्राप्ता बुद्धिर्यस्य स तथाविधः, शेषं सुगममिति गाथाचतुष्टयार्थः ॥ कथानकम्-भरहोऽवि भगवतो पूर्य काऊण चक्करयणस्स अहाहियामहिम किरियाइओ, निबत्ताए अट्ठाहियाए तं चक्करयणं पुवाभिमुहं पहावियं, भरहो सबबलेण तमणुगच्छियाइओ, तं जोयणं गंतूण ठियं, ततो सा जोयणसंखा जाया, पुबेण य मागइतित्थं पाविजण अट्ठमभचोसितो रहेण समुहमवगाहित्वा चकणाभिं जाव ततो नामंक सरं विसज्जियाइओ, सो दुवालस जोयणाणि गंतूण
CARKA
9
www.jainelibrary.org
lain Education International
For Private & Personal Use Only