SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ उपोदातनियुक्तिः * °C ॥२२९॥ %96 गमनिका-ताते-त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य, तथा पूजामर्हतीति पूजाई- केवलं भरस्तातो वर्त्तते, देवेन्द्रादिनुतत्वात् , तथा इहलौकिकं चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ?-ऐहिकमेव र तपूजा म. चक्रं, सांसारिकसुखहेतुत्वात्, परलोकसुखावहस्तातः, शिवसुखहेतुत्वादिति गाथार्थः ॥ तस्मात्तिष्ठतु तावच्चक्र, तातस्य सारुदेवीकेवपूजां कर्तुं युज्यत इति सम्प्रधार्य तत्पूजाकरणसन्देशव्यापृतो बभूव । इदानीं कथानकम्-भरहो सबिड्डीए भगवंतं बंदि लमोक्षी पयट्टो, मरुदेवी सामिणी य भगवंते पबइए भरहरजसिरिं पासिऊण भणियाइया-मम पुत्तस्स एरिसी रजसिरी आसि, | संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उबेयं करियाइया, भरहस्स तित्थगरविभूई वन्नेतस्सवि न पत्तिच्चि| याइया, पुत्तसोगेण य से किल झामलं च जायं रुयंतीए, तो भरहेण गच्छंतेण विन्नत्ता-अम्मो ! एहि जेण भगः । वओ विभूतिं दंसेमि, ताहे भरहो (तं) हत्थिखंधे पुरओ काऊण निग्गओ, समोसरणदेसे य गयणतलं सुरसमूहेण विमाणारूढणोवरंतेण वीरायंतधयवर्ड पहयदेवदुंदुहिनिनायापूरियदिसामंडलं पासिऊण भरहो भणियाइओ-पिच्छ जइ एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव केवलमुप्पण्णं, अन्ने भणंति-भगवओ धम्मकहासदं सुणेतीए, तक्कालं च तीए खुट्टमाउयं, ततो सिद्धा, इह भरहोसप्पिणीए पढमसिद्धोत्ति-| काऊण देवेहिं पूजा कया, सरीरं च खीरोए छूढ़, भगवं च समोसरणमझत्यो सदेवमणुयासुराए धर्म कहेइ, तत्थ | ॥२२९॥ | उसभसेणो नाम भरहपुत्तो पुवभवंबद्धगणहरनामगुत्तो जायसंवेगो पबइओ, बंभी य पवइया, भरहो सावगो जाओ, सुंदरी परयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा साविया जाया, एस चउधिहो समणसंघो, ते य तापसा भग -CARSA %% % X w w.iainelibrary.org Jain Education Intematon For Private & Personal use only
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy