________________
AIRRORS-8
करिं 'अहं' मित्यात्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्रं तु चकारेत्यादिगाथाषट्काक्षरार्थः । महाव्रतानि पञ्च प्रज्ञापयतीत्युकं, तानि तु त्रिदशकृतसमवसरणावस्थित एव, तथा चाह
उप्पन्नंमि अणंते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविन्दा करिति महिमं जिर्णिदस्स ॥ ३४१॥ गमनिका-उत्पन्ने-घातिकर्मचतुष्टयक्षयजाते सञ्जाते अनन्ते ज्ञाने, केवल इत्यर्थः, जरा-वयोहानिलक्षणा मरणंप्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमांज्ञानपूजां जिनवरेन्द्रस्य, देवेन्द्रग्रहणात् वैमानिकज्योतिष्कपरिग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरग्रहणं, सर्वतीर्थकराणां च देवाः अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति माथाक्षरार्थः ॥ (ग्रंथानं ९०००) इदानीमुक्तानुक्तार्थसङ्ग्रहपरां सङ्ग्रहगाधामाह
उजाणपुरिमताले पुरी विणीआइ तत्थ नाणवरं । चक्रप्पया य भरहे निवेअणं चेव दुण्हपि ॥ ३४२॥ गमनिका-उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् , पुर्या विनीतायां, तत्र ज्ञानवरं भगवत उत्पन्नसिति वाक्यशेषः, तथा तस्मिन्नेवाहनि भरतनृपतेरायुधशालायां चकोत्पादश्च बभूव, 'भरहे निवेयणं चेव दोण्हंपित्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचकरत्नयोः तन्नियुक्तपुरुषैः क्रतमित्यध्याहार इति गाथार्थः, अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद् द्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते !, किं चक्ररत्नस्य उत तातस्येति, तत्र
तायम्मि पूइए चक्क पूड पूअणारिहो ताओ । इहलोइअंतु चक्कं परलोअसुहावहो ताओ ॥ ३४३ ॥
RAMMAC%EXAMI
Jain Education Inten
For Private & Personal use only
Udww.jainelibrary.org