________________
१२२८॥
उपोदात-16 निग्गओ पभाए, सामी गतो विहरमाणो, अदिहे अद्धिति काऊण जहिं भगवं बुत्यो तत्य धम्मचकं चिंध कारिय, वसुपारानियुक्तिः सबरयणामयं जोयणपरिमंडलं पंचजोयणूसियदंडं, सामीवि बहलीयडंबइलाजोणगविसयादिएसुं निरुत्सगं । दिदातृग
विहरतो विणीयनयरीए उजाणत्थाणं पुरिमतालं नगरं संपत्तो, तत्थ य उत्तरपुरच्छिमे दिसीभागे सगडमुहं नाम त्यादिधर्म उजाणं, तंमि निग्गोहपायवस्स हेट्ठा अठमेणं भत्तेणं पुषण्डदेसकाले फग्गुणबहुलेकारसीए उत्तरासाडानक्खत्वे पवजादिवसातो आरम्भ वाससहस्संमि अतीते भगवतो तिहुयणेकबंधवस्स दिवमणंतं केवलनाणमुप्पन्नंति । अम्मेवार्थमुपसंहरन् गाथाषकमाहकल्लं सबिहीए पूएमऽहऽददु धम्मचकं तु । विहरइ सहस्समेगं छउमत्थो भारहे वासे ॥ ३३५ ॥
बहलीअडंबइल्लाजोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसमेण तवं चरतेण ॥ ३३६ ॥ M बहली य जोणगा पल्लगा य जे भगवया समणुसिट्ठा । अन्ने अमिच्छजाई ते तइआ भद्दगा जाया ॥ ३३७॥ | तित्थयराणं पढमो उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो अग्गा भूमी जिणवरस्स ॥ ३३८॥ छउमत्थप्परिआओ वाससहस्सं तओ पुरिमताले । निग्गोहस्स य हिडा उत्पन्नं केवलं नाणं ॥ ३३९॥ फग्गुणबहुले इकारसीह अह अट्ठमेण भत्तेण । उप्पन्नमि अणते महत्वया पंच पन्नवए ॥ ३४०॥ आसां भावार्थः सुगम एव, नवरमनुरूपक्रियाध्याहारः कार्यः, वथा 'कलं' प्रत्यूपसि सर्वा पूजवामि भगवन्तमादि-2
% AAAAAAE
Jain Education
For Private & Personal use only
Tww.jainelibrary.org