SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ १२२८॥ उपोदात-16 निग्गओ पभाए, सामी गतो विहरमाणो, अदिहे अद्धिति काऊण जहिं भगवं बुत्यो तत्य धम्मचकं चिंध कारिय, वसुपारानियुक्तिः सबरयणामयं जोयणपरिमंडलं पंचजोयणूसियदंडं, सामीवि बहलीयडंबइलाजोणगविसयादिएसुं निरुत्सगं । दिदातृग विहरतो विणीयनयरीए उजाणत्थाणं पुरिमतालं नगरं संपत्तो, तत्थ य उत्तरपुरच्छिमे दिसीभागे सगडमुहं नाम त्यादिधर्म उजाणं, तंमि निग्गोहपायवस्स हेट्ठा अठमेणं भत्तेणं पुषण्डदेसकाले फग्गुणबहुलेकारसीए उत्तरासाडानक्खत्वे पवजादिवसातो आरम्भ वाससहस्संमि अतीते भगवतो तिहुयणेकबंधवस्स दिवमणंतं केवलनाणमुप्पन्नंति । अम्मेवार्थमुपसंहरन् गाथाषकमाहकल्लं सबिहीए पूएमऽहऽददु धम्मचकं तु । विहरइ सहस्समेगं छउमत्थो भारहे वासे ॥ ३३५ ॥ बहलीअडंबइल्लाजोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसमेण तवं चरतेण ॥ ३३६ ॥ M बहली य जोणगा पल्लगा य जे भगवया समणुसिट्ठा । अन्ने अमिच्छजाई ते तइआ भद्दगा जाया ॥ ३३७॥ | तित्थयराणं पढमो उसभसिरी विहरिओ निरुवसग्गं । अट्ठावओ नगवरो अग्गा भूमी जिणवरस्स ॥ ३३८॥ छउमत्थप्परिआओ वाससहस्सं तओ पुरिमताले । निग्गोहस्स य हिडा उत्पन्नं केवलं नाणं ॥ ३३९॥ फग्गुणबहुले इकारसीह अह अट्ठमेण भत्तेण । उप्पन्नमि अणते महत्वया पंच पन्नवए ॥ ३४०॥ आसां भावार्थः सुगम एव, नवरमनुरूपक्रियाध्याहारः कार्यः, वथा 'कलं' प्रत्यूपसि सर्वा पूजवामि भगवन्तमादि-2 % AAAAAAE Jain Education For Private & Personal use only Tww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy