SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ___ सर्वैरपि जिनः ऋषभादिभिर्यत्र प्रथमभिक्षा लब्धास्तत्र वसुधारा-हिरण्यप्रपातरूपा पृष्टा पुष्पवृष्टयश्च वृष्टाः । साम्प्रतं || वसुधाराया जघन्यत उत्कर्षतश्च परिणाममाह अद्धत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा जहन्निया होइ पसुहारा ॥ ३३२ ॥ ___ अर्द्ध त्रयोदशं यास ता अर्द्धत्रयोदशाः, सार्द्धा द्वादश इत्यर्थः, हिरण्यानां कोटय उत्कृष्टाः तत्र-प्रथमपारणकस्थाने भवति वसुधारा, अर्द्धत्रयोदशानां हिरण्यानां लक्षाणि जघन्या भवति वसुधारा । अथ यैः प्रथमा भिक्षा भगवद्भयो दत्ताः ते किंभूता अभवन्नित्याह सवेसिपि जिणाणं जेहि उ दिनाउ पढमभिक्खाओ। ते पयणुपेज्जदोसा दिववरपरकमा जाया ॥३३३॥ | केई तेणेव भवेण निव्वुया सबकम्मउम्मुक्का । केई तइयभवेणं सिज्झिस्संती जिणसगासे ॥३३४॥ ...| अक्षरगमनिका तु क्रियाध्याहारतः कार्या, यथा गजपुरं नाम नगरमासीत, श्रेयांसस्तत्र, तेनेक्षुरसदानं भगवन्तमधिकृत्य प्रवर्तितं, तत्रार्द्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, 'पीठ'मिति श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीति भक्त्या रत्नमयं पीठं कारितं, गुरुपूजेति तदर्चनं चक्रे, अत्रान्तरे भगवतः तक्षशिलातलगमनं वभूव, भगवतः प्रवृत्तिनियुक्तपुरुषैर्वाहुबलिनिवेदनं कृतमित्यक्षरगमनिका, एवमन्यासामपि सङ्ग्रहगाथानां स्वबुझ्या गमनिका कार्येति गाथार्थः॥ इदानी कथानकशेष-वाहुबलिना चिंतियं-कल्ले सविड्डीए वंदिस्सामित्ति, १ प्राक् वाऽपि विंशत्यधिकत्रिंशत्तमगाथाया व्याख्याऽत्रोपनिबद्धा, विस्मरणशीलानामुपकाराय, मूलटीकायां त्वत्रैवाक्षरगमनिका । CAष्ट Jain Education International For Private & Personal use only __www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy