SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ * - उपोद्धात नियुक्तिः ॥२२७॥ ***otock पुस्से पुणवसू पुण नंद सुनंदे जए य विजए य । तत्तो य धम्मसीहे सुमित्त तह वग्गसीहे य ॥ ३२८॥|जिनपार. अपराजिय वीससेणे वीसइमे होइ बंभदत्ते य । दिपणे वरदिण्णे पुण धन्ने बहुले य बोद्धधे ॥ ३२९॥ णकानां भगवते ऋषभस्वामिने प्रथमभिक्षां श्रेयांसः-श्रेयांसनामा दत्तवान् , अजितस्वामिने ब्रह्मदत्तः सम्भवनाथाय सुरेन्द्र- स्थानानि दत्तः अभिनन्दनाय इन्द्रदत्तः सुमतिनाथाय पद्मनामा पद्मप्रभाय सोमदेवः सुपार्थाय महेन्द्रः चन्द्रप्रभस्वामिने सोम- दातारच दत्तः सुविधिनाथाय पुष्यः शीतलनाथाय पुनर्वसुःश्रेयांसाय नन्दः वासुपूज्याय सुनन्दः विमलाय जयः अनन्तजिते विजयः धर्मनाथाय धर्मसिंहः शान्तिनाथाय सुमित्रः कुन्थुनाथाय व्याघसिंहः अरनाथायापराजितः मल्लिस्वामिने विश्वक्सेनः, विंशतितमो भवति ब्रह्मदत्तः, किमुक्तं भवति ?-मुनिसुव्रतस्वामिने ब्रह्मदत्तः प्रथमभिक्षां दत्तवान्, नमिस्वामिने दिन्नः अरिष्ठनेमये वरदिन्नः पार्श्वनाथाय धन्यः वर्द्धमानस्वामिने बहुलः। । एए कयंजलिउडा भत्तीवहुमाणसुक्कलेसागा। तकालपट्टमणा पडिला सुं जिणवरिंदे ॥३३०॥ एते श्रेयांसप्रभृतयः कृताञ्जलिपुटाः भक्तिः-उचितप्रतिपत्त्या विनयकरणं बहुमानः-आन्तरः प्रीतिविशेषस्ताभ्यां शुक्ला-अतीव शोभना लेश्या-परिणामविशेपो येषां ते भक्तिबहुमानशुक्ललेश्याकाः तत्कालं-तस्मिन् प्रथमभिक्षादानकाले ॥२२७॥ प्रहटमनसो यथाक्रममृषभादीन जिनवरेन्द्रान् प्रतिलाभितवन्तः॥ सवेहिपि जिणेहिं जहियं लद्धाउ पढमभिक्खाउ । तहियं वसुहारातो वुहाओ पुप्फबुट्ठीतो ॥ ३३१॥ . कसकस C % CEREC Jain Education Inte For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy