SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ * * %* % % भगवतः खल्वादितीर्थकरस्य पारणकविधिरुक्तः, सम्पति भगवतः प्रसंगतः शेषतीर्थकराणामजितखाम्यादीनां च येषु स्थानेषु प्रथमपारणकान्यासन् तान्यभिधित्सुराह हत्थिणउरं अयोझा सावत्थी चेव तह य साएयं । विजयपुर बम्हथलयं पाडलिसंड पउमसंडं ॥ ३२३ ॥ सेयपुरं रिद्वपुरं सिद्धत्थपुरं महापुरं चेव । धनकर वद्धमाणं सोमणसं मंदिरं चेव ॥ ३२४ ॥ चक्कपुरं रायपुरं मिहिला रायगिहमेव वोद्धवं । वीरपुरं वारवई कोवकडं कोल्लयग्गामो ॥ ३२५॥ भगवत ऋषभस्वामिनः प्रथमभिक्षास्थानं हस्तिनागपुरम् , अजितस्वामिनोऽयोध्या सम्भवनाथस्य श्रावस्ती अभिनन्दतस्य साकेतं सुमतिनाथस्य विजयपुरं पद्मप्रभस्य ब्रह्मस्थलं सुपार्श्वस्य पाटलिखण्डं चन्द्रप्रभस्वामिनः पद्मखण्ड सुविधिस्वामिनः श्रेयःपुरं शीतलस्य रिष्ठपुरं श्रेयांसस्य सिद्धार्थपुरं वासुपूज्यस्य महापुरं विमलस्य धान्यकर, अनन्तजितो वर्द्ध|मानं धर्मस्य सोमनसं शान्तिनाथस्य मन्दिरपुरं कुन्थुनाथस्य चक्रपुरम् अरनाधस्य राजपुरं मल्लिस्वामिनो मिथिला मुनिसुव्रतस्वामिनोराजगृहं नमिनाथस्य वीरपुरम् अरिष्ठनेमेारवती पार्श्वनाथस्य कोपकडं वर्द्धमानस्वामिनः कोल्लाकग्रामः॥ | एएसु पढमभिक्खा लद्धातो जिणवरेहिं सबेहिं । दिण्णाओं जेहिं पढम तेसिं नामाणि बोच्छामि ॥ ३२६ ।। एतेषु-हस्तिनागपुरादिषु स्थानेषु यथाक्रममृषभादिभिः सर्वेश्चतुर्विशत्याऽपि प्रथमभिक्षा लन्धा, अधुना पुनयमिक्षा प्रथमं मगवड्यः प्रदत्वा तेषां नामानि यथाक्रमं वक्ष्ये । प्रतिज्ञातं निर्वाहयति सेवस संभवत्ते सुरेंददत्ते य इंवदत्ते य । पउमे य सोमदेवे महिंद तह सोमदत्ते च ॥ ३७॥ -% 4 x X For Private & Personal Use Only Thudiainelibrary.org Jain Education Inter
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy