________________
उपोद्धात
नियुक्तिः
वज्रजा श्रीमत्यौ सौधर्म केशवसारथी
॥२२६॥
माए पुचो जातो वयरनामो, रायसुयाइकमेण कणगनाभरुप्पनामपीठमहापीठा जाया, कणगनाभरुप्पनाभी बीयनामेण बासुबाहू, अहं पुण नगरे तत्थेव रायसुतो जातो, बालो चेव वइरनाभं समल्लीणो सारही सुजसो नाम, वइरनामेण सममणुपचइतो, भगवया य वइरसेणेण वइरनाभो भरहे पढमतित्ययरो उसभो नाम आदिट्ठो कणगनाभो चक्कवट्टी
भरहो इति, सेसं जहा पुर्व जाव सबढे देवा जाया, ततो चुया इहागया, मया य वइरसेणतित्थयरो एरिसेण नेवत्थेण हादिवोत्ति पपियामहलिंगदरिसणे पोराणीतो जाईतो सरियातो, विनायं च-अन्नपाणाई दायबं तवस्सीणं, तेसिं च तिण्णिवि सुविणाणमेतदेव फलं जं भयवतो भिक्खा दिन्ना, एयं च कहं सोऊण नरवइमाईहिं पहढमाणसेहिं सेजंसो पूजितो, गया नियनियहाणं, सेजंसोवि जत्थ ठितो भयवं पडिलाभितो ताणि पयाणि पाएहिं मा अक्कमिहामित्ति भत्तीए तत्य रयणामयं पीढं करेइ, तिसंझं च पूएइ, पथदिवसे विसेसेण पूइऊण मुंजइ, लोगो पुच्छइ-किमेयं !, सेजंसो भणइ-आइतित्थयरमंडलं, ततो लोगेणवि जत्य जत्थ भयवं ठितो तत्थ तत्थ पीढं कयं, कालेण य आइञ्चपीढं जायगाथाक्षरंगमनिका क्रियाध्याहारतः कार्या, यथा गजपुरं नगरमासीत्, तत्र श्रेयांसः सोमयशसो राज्ञः पुत्रः, तेनेचरसदानं भगवते प्रदत्तं, तत्रार्द्धत्रयोदशहिरण्यकोटी वसुधारा निपतिता, 'पीढ'मिति यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं कादिति श्रेयांसेन भक्त्या रत्नमयं पीठं कारितं, गुरुपूजेति तदर्चनं कृतवान्, अत्रान्तरे भगवतस्तक्षशिलातले गमनं बभूक भगवत्प्रवृत्तिनियुक्तपुरुषस्तु बाहुबलिनिवेदनं कृतम्, एतच्चाये भावयिष्यते, तदेवं
CARTS
॥२२६॥
For Private & Personal Use Only
14
Jain Education inte
. ainelibrary.org