________________
उपोद्धात- आसि, सयंपभा मे देवी, मया पुच्छितो-पुत्त ! साहसु को एसो संनिवेसो ?, भणई-पुंडरिगिणी नगरी, पवयं मे श्रेयांसल नियुक्तिः कहइ, अणगारो कोऽवि एस साहू, वीसरियं से नाम, कपं सोहम्मं साहइ, महावलं राया कोऽवि एसो मंतिसहितोतिश्रीमती
भाजपइ, निन्नामिगं कावि एसा तवस्सिणी, न याणं से नामंति, ततो विप्पावगो एसोत्ति मुणिऊण मया भणितो-16 भव ॥२२४॥
पुत्त ! संवदति सर्व, जं पुण वीसरियं तेण किं ?, सच्चं तुम ललियंगतो, सा पुण ते सयंपभा धायइसंडे दीवे नंदिग्गामे कम्मदोसेण पंगुलिया जाया, सुमरिया नियजाती, ततो तीए आगमकुसलाए तव मग्गणहे नियचरियं लिहियं, मम य धायइसंडं गयाए पडो समप्पिओ, कहिओ नियवुत्तंतो, ततो मए तीसे अणुकंपाए तव परिमग्गणं कयं, ता पुत्त ! एहि नेमि धायइसंड, संतोसेहि नियदंसणेणं पंगुलियं, एवं भणिए उवहसितो मित्तेहि-म्मउ भो सिज्झउत पंगुलिया, ततो सो अहोगीवं काऊण अवकतो, मुहत्तमेत्तेण लोहग्गलाउ धणो नाम कुमारो लंघणपवणादिसु अतीव समत्थोत्ति संजायवइरजंघोत्तिबीयाभिहाणो आगतो, पडं दट्टण में भणइ-केणेयं लिहियं चिचं ?, मया भणियंकिंनिमित्तं पुच्छसि १, सो भणइ-मम एवं चरिय, अहं ललियंगतो नामासि, सयंपभा मे देवी, असंसयं तीए लिहियं । नइ वा अन्नेणवि तीए उवएसेणंतितकेमि, ततो मए पुच्छितो-जइते चरियं साहसु को एससंनिवेसो, सोभणइनंदिग्गामो, एसो पचतो?, अंबरतिलको, जुगंधरा आयरिया, एसा खमणकिलंता निन्नामिया, महब्बलो राया सयं- २२॥ बुद्धसंभिन्नसोएहिं सह लिहितो, एस ईसाणो कप्पो, सिरिप्पभं विमाणं, एवं सर्व सपञ्चयं कहियं, ततो मए भणितो-जा एसा सिरिमती कुमारी तुज्झ पिउच्छाए दुहिया सा सयंपभा, तेण रण्णो निवेएमि जेण सा ते भवइ, एवं सोऊण सो सुमणसो
CCE
ॐ26
Jain Education liter
For Private & Personal use only
A
ww.jainelibrary.org