________________
गतो, ततोऽहं कयकज्जा आगया, ता गच्छामि पुत्ति! रणो निवेएमि बेण ते पियसंगमो भवइ, गया रायसमीवं, सहाविया अहं रण्णा, माउसहिया गया रायसमीवं, राया पकहितो-वसुमइ ! जो सिरिमईए ललियंगतो देवो आसितं जहा अहं जाणं न तहा सिरिमई, अत्थि अवरविदेहे सलिलावइविजए वीयसोगा नाम नगरी, जियसत्तू राया, तस्स मणोहरी केकई य दुवे देवीओ, तासिं जहक्कम अयलो बिभीसणो य पुत्चा बलदेववासुदेवा, पिउंमि उवरते विजयद्धं भुंजंति, मणोहरी बलदेवमाया कंमि काले पुत्तमापुच्छति-अयल ! अणुभूया मे भतुणो सिरी पुण्णसिरी य, संपइ पञ्चयामि, करेमि परलोगहिये, विसजेहि मंति, सो नेहेण न विसज्जेइ, निबंधे कए भणइ-अम्मो ! जइ ते निच्छतो ता देवलोगं गया मं वसणपडिअं पडिवोहिन्जासि, तीए पडिवन, पवइया, परमधिइबलेण अहीयाणि एक्कारस अंगाणि, वरिसकोडी तवमणुचरिऊण अपडिवइयवेरग्गा समाहीए कालगया लंतगे कप्पे देवो जातो, तं ताव मं जाण, बलदेव-18 वासुदेवा य बहुकालं समुदिता भोगे भुंजंति, कयाइ निग्गया अणुज, आसेहिं अवहिया, अडविं पवेसिया, दूरं गंतूण | आसा विवन्ना, बिभीसणो कालगतो, अयलो नेहेण तं जाणइ परिस्समेण मुच्छितो एसो, नेमि सीयलाणि वणगहणाणि, अहं च लंगकप्पगतो पुत्तसिणेहेण संगारं सुमरिऊण खणेणागतो, विभीसणरूवं विउविऊण अयलो भणितो-भाय!! अहं विजाहरेहिं समं जुज्झिउं गतो, ते य मए पसाहिया, तुज्झे पुण अंतरं जाणिऊणं केणवि मम रूवेण मोहिया, ता छडेहि एवं कलेवरं, सकारेसु अम्गिणा, ततो सकारेऊण सनगरमागया, पूहबमाणा जणेष सगिहं पविट्ठा एक्कासणनिसण्णा ठिया, ततो मया मणोहरीवं दंसियं, संमंतो अबलो भणइ-अम्मो! तुम्मेत्य कचोत्ति, ततो मए पवजा
Jain Education Inter
i
For Private & Personal use only
A
j ainelibrary.org