________________
मया जणो अंबरतिलगाभिमुहं वच्चंतो, गया तेण सहिया, दिवो मया सिहरकरेहिं गगणतलमिव मिणिर्ड समुजुतो अंब-IN
रतिलको नाम पवतो, तत्थ जणो फलाणि गेण्हइ, मएवि य पक्कपडियाणि सादणि फलाणि भक्खियाणि, रमणिजयाए य ता गिरिवरस्स सह जणेण संचरमाणी सई सुइमणोहरं सुणामि, सहमणुसरंती गया कंचि पदेस, दिट्ठा जुगंधरा नाम आयरिया विविहनियमधरा चउद्दसपुषी चउणाणोवगया, तत्थ बहवो समागया देवा मणुया य, ते तेसिं बंधमोक्खविहाणं|
कहेंति, अहंपि पाएसु णिवडिऊणं एगदेसे निसण्णा धम्मकहं सुणामि, पुच्छिया मए-भयवं! अस्थि मम समो3I एकोऽवि दुक्खिओ जीवो जीवलोगे?, ततो तेहिं भगवंतेहिं भणियं-निन्नामिगे! तुहं सदा सुहासुहा सुइपहमागच्छंति,
रूवाणिवि सुंदरमंगुलाणि पाससि, गंधे सुभासुभे अग्घायसि, रसेवि मणुण्णामणुण्णे आसाएसि, फासेवि इट्ठाणिढे पडि
संवेदेसि, अत्थिय ते सीउण्हछुहाणं पडियारो, निई सुहागयं सोवेसि, तमसि जोइपगासेण कजं कुणसि, नरए पुण नेरइयाणं 8 दानिञ्चमसुभा सदरूवरसगंधफासा निप्पडियाराणि य परमदारुणाणि सीउहाणि तहा छुहापिवासातो य, न य खणंपि3 निद्दासुहं तेसिं, ते य निच्चंधयारेसु नरगेसु चिठमाणा दुक्खसयाणि विवसा अणुबमाणा बहुं कालं गमंति, तिरियावि सपक्खपरपक्खजणियाणि दुक्खाणि सीउण्हखुहापिवासादीयाणि य अणुहवंति, तव पुण साहारणं सुहदुक्खं, केवलमन्नेसि । | रिद्धिं पस्समाणा दुहियमप्पाणं तकेसि, ततो मए पणयाए जह भणह तहत्ति पडिस्सुयं, तत्थ य धम्मं सोऊण केइ पवइया केइ गिहिवासजोग्गाई सीलबयाई पडिवन्ना, ततो मए विन्नवियं-भयवं ! जस्स नियमस्स पालणेऽहं समत्था तं2 मे उवइसह, ततो मे तेहिं पंच अणुवयाई उवदिवाणि, परितुवा, बंदिऊण जणेण सह नंदिग्गाममागता, पालेमि ताणि|
Jain Education
For Private Personal Use Only
F
i nelibrary.org