________________
CERICA
|विया तं कारणं सुणह-अज अहं नंदणवणं गतो आसि, तत्थ भए दुवे चारणसमणा दिट्ठा-आइच्चजसे अमियतेओ। य,ते य वंदिऊण पुच्छिया-भयवं महाबलस्स रण्णो केवइयमाउयं चिट्टा, तेहिं कहियं-मासो सेसो, ततो संभंतो| आगतो, एस परमत्थो । ततो जं जाणह सेयं तमकालहीणं करेहत्ति, एवं सयंबुद्धवयणं सोऊण अहं धम्माभिमुहो| जाओ, आउपरिक्खयसवणेण य आमट्ठियभायणमिव सलिलपूरिजमाणमवसण्णहिययो भीतो सहसा उद्वितो कयंजली सयंबुद्धं सरणमुवगतो, वयंस ! किमियाणिं माससेसजीवितो परलोगहियं करिस्सामि ?, तेण समासासितो-सामि!
दिवसोऽवि बहुओ परिचत्तसवसावज्जस्स, किमंग पुण मासो, ततो तस्स वयणेण पुत्तसंकामियपयापालणवावारो गतो| * सिद्धाययणं, कतो भत्तपरिचातो सयंबुद्धोवदिट्ठजिणमहिमासंपायणनिरतो सुमणसो संथारगसमणो जातो, निरंतरं च
संसारस्स अणिञ्चयवेरग्गजणणि धम्मकहं च सुणमाणो समाहिपत्तो कालगतो इहागतो, एवं मए थोवो तवो चिण्णोत्ति । एयं च अज मम सपरिवाराए ललियंगएण देवेण कहियं, इत्थंतरे ईसाणदेवरायसमीवातो दढधम्मो नाम देवो आगतो भणइ-अहो ललि यंगय! ईसाणदेवराया नंदीसरदीवं जिणमहिम काउं वच्चइत्ति गच्छामि अहंपित्ति सो गतो, ततो अज ललियंगदेवसहिताण इंदाणत्तीए अवस्सगमणं होहित्ति इयाणि चेव वच्चामित्ति गयामो खणेण नंदीसरदीवं, कया जिणाययणेसु महिमा, ततो तिरियलोए सासयचेइयाण पूयं तित्थयरवंदणं च कुणमाणो चुतो ललियंगतो, ततो अहं परमसोगग्गिडज्झमाणविवसा सपरिवारा गया सिरिप्पमं विमाणं, ततो सयंबुद्धदेवो आगतो परिगलमाणसरीरसोभ मं दहण भणइ-सयंपभे! पच्चासन्नो ते चवणकालो तो जिणमहिमं करेहि जेण भवंतरेऽवि बोहिलाभो भवइत्ति, ततोऽहं
सन्दरसमस
Jain Education Internat
For Private & Personal use only
www.jainelibrary.org