SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ मोद्धात- निउत्तो जं जं धम्मसंतियं वयणं सुणेइ तं तं राइणो निवेएइ, राया सद्दहइ तहेव पडिवजइ, कयाई च नगरस्स नाइदूरे नियुक्तिः तिहारूवस्स साहुणो केवलनाणुप्पत्तिमहिमं काउं देवा उवागया, एयं सुबुद्धिणा खत्तियकुमारेण जाणिऊण हरिचंदस्स 8 हरिचन्द्रौ रण्णो निवेइयं, सोऽवि देवागमणविम्हितो तुरियं पवरतुरगारूढो साहुसमीवमागतो, वंदिऊण विणएण निसण्णो केवलि1२२१॥ मुहविणिग्गयं वयणामयं सुणेइ, सोऊण संसारमोक्खसरूवं अत्थि परभवसंकमोत्ति निस्संकियं जायं हियए, पुच्छइ-17 भयवं! मम पिया कं गई गतो !, ततो भगवया भणियं-हरिचंद! तव पिया अनिवारियपावासवो बहूणं सत्ताणं पीडा करो पावकम्मगरुयताए इह य विवरीयविसयोवलंभणं पाविऊण अहे सत्तमपुढवीए नेरइओ जातो, सो तत्व परमनिधि४ सह निरुवमं निप्पडियारं दुक्खमणुभवइ, ततो कम्मविवागं पिउणो सोऊण हरियंदो राया संसारभयभीतो वंदिऊण केवलनाणिं सनगरमइगतो, ततो पुत्तस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसइ-तुम मम पुत्तस्स उवएसं देजासित्ति, तेण विण्णवितो-सामि ! अहं केवलिणो वयणं सोऊण सह तुन्भेहिं न करेमि तवं तो मए न सुयं परमत्थतो केवलि वयणं, तम्हा अहंपि तुन्भेहिं समं पवइस्सामि, जं पुण उवदेसो दायबोत्ति संदिसह तं मम पुत्तो काहिइ, ततो राया तापुत्तं संदिसइ-तुमे सबुद्धिसुयोवएसो काययो, ततो पलित्तगिरिकंदरातो सीहो इव राया विणिग्गतो पबइतो केवलिस मीवे सह सुबुद्धिणा, ततो परमसंवेगो सज्झायपसत्थचिंतणपरो परिक्खवियकिलेसजालो समुप्पन्नकेवलनाणदंसणो ॥२२१॥ परिनिबुतो, तस्स हरिचंदस्स रायरिसिणो वंसे संखाईएसु नरवईसु धम्मपरायणेसु अतिकतेसु तुब्भे संपर्य सामी, अहं पुण मुबुद्धिवंसे, तं एस अम्हं नियोगो बहुसुपुरिसपरंपरगतो धम्मदेसणाहिगारो, जं पुण एत्थ मया अकांडे विण्ण ANGRECS For Private & Personal use only ___JainEducation Inted IMw.iainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy