SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ खायंतो, एवं तुमंपि जाणाहि-जो माणुससोक्खपडिबद्धो परलोगसाहणनिरवेक्खो सो जंबुको इव विणस्सिहिह, जंपि सामि! तुम्भे भणह-संदिद्धो परलोको इति, तपि न जुतं, जतो तुन्भे मए सह कुमारकाले नंदणुजाणमुवगया, तत्थ एगो देवो आगासातो ओवइओ, तं दद्रूण अम्हे अवसरिया, देवो य दिवाए गतीए खणेण अम्ह समीवं पत्तो, भणियाय अम्हे तेणं-अहो महाबल ! अहं तव पियामहो सयबलो रजसिरि पयहिऊण चिण्णवतो लंतगे कप्पे अहिवई जातो, ता तुन्भेवि मा पमायह, भावह अप्पाणं जिणवयणेणं, ततो सुगइगामिणो भविस्सह, एवं वोत्तूण देवो गतो, तं जइ सामि ! तुम्भे सुमरह तत्तो अत्थि परलोगोत्ति सद्दहह, मया भणियं-सुमरामि सयंबुद्ध! पियामहभणियं, ततो उद्धावगासो सयंवुद्धो भणइ-सुणह सामि! पुबवुत्तंत-तुभं पुरजो कुरुचंदो नाम राया आसि, तस्स य देवी कुरुमई, हरि चंदो कुमारो, सो य राया नस्थिक्कवाई वहूणं सत्ताणं वहाय समुहितो निस्सीलो निवतो, एवं तस्स बहू कालोऽतीतो, 1 मरणकाले अस्सायवेयणीयवहुलयाए नरगपडिरूवगो पोग्गलपरिणामो संवुत्तो, गीयं सुइमहुरं अकोसंति मन्नइ, मणोह-2 राणि स्वाणि विकृतानि पासति, खीरं खंडसकरोवणीयं पूई मन्नइ, चंदणाणुलेवणं मुम्मुरं वेएइ, हंसतूलमहुफासं कंटकिदासाहासंचयं पडिसेवइ, तस्स तहाविहमसुभकम्मोदयातो विवरीयभावं जाणिऊण कुरुमई देवी हरिचंदेण सह पच्छन्नं | पडियरइ, एवं सो कुरुचंदो राया परमदुक्खितो कालगतो, तस्स नीहरणं काऊण सजणवयं गंधसमिद्धं नाएण पालेइ, पिउणो य तहाभूयं मरणमणुचिंतयस्स एवं मती समुप्पन्ना-अस्थि सुक्कयदुक्यफलंति, ततो अणेण गो खत्तियकुमारो बाउवयंसो सूबुद्धी संदिहो-भह ! तुम पंडियजणोवाइड धम्मकई पइदिणं मे कहेसु, एसा चेव ते से चि, ततो सो एवं AAMKARAKAL क+CCCCCAAMROCK Jain Education Inte For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy