________________
उपोतात. नियुक्तिः
॥२१॥
सुणह सामी ! पसन्नचित्ता जहा गीयं विलावो, जहा काइवि इस्थिया पविसियपइगा पइणो सुमरमाणी तस्स समाग- महाबळनृ. ममभिलसंती भन्नुणो गुणे विकप्पेमाणी पदोसे पसे य विलवमाणी चिट्ठइ, जहा वा कोऽवि भिच्चो पहुस्स कुवियस्स पः स्वयंबुपसायणानिमित्तं दासभावे अप्पाणं ठवेऊण पणतो जाणि वयणाणि भासइ ताणि विलावो, तहा इत्थी पुरिसो वा सरागमणो गीयसवणाभिलासी कुवियपसायणानिमित्तं वा जातो कायमणवाइयातो किरियातो पउंजइ ताओ कुसलनिव- नश्रोताच द्धाओ गीयंति पवुच्चइ, तं पुण सामी चिंतेउ-किं विलावपक्खे वट्टइ नवा इति, नट्टै जहा विडंबणा तथा भन्नइ-इत्थी पुरिसो वा जक्खाइट्ठो पीयमज्जोवा जातो कायविक्खेवकिरियातो दंसेइ सा विडंबणा, एवं जाव इत्थी पुरिसोवा पहुणो परितोसणनिमित्तं विउसजणनिबद्धविधिमणुसरंतो जं पाणिपायसिरनयणाधरादी विक्खिवति सा परमत्थतो विडंबणा, | इयाणिं आभरणाणि भारो भाविजइ-कोइ पुरिसोसामिणो नियोगेण पेडागयाणि मउडाईणि आभरणाणि पवहेज, जहासो अवस्सं भारेण पीडिजइ, एवं जो परविम्यनिमित्तं ताणि चेव आभरणाणि जोग्गेसु सरीरठाणेसु सन्निवेसियाणि वहइ सोऽवि भारेण पीडिजइ, नवरं सो रागेण भारं न गणइ, कामा पुण एवं दुहावहा-जहा सद्दमुच्छितो मिगो रूवमुच्छितो पयंगो गंधमुच्छितो महुयरो रसमुच्छितो मच्छो फरिसमुच्छितो गइंदो वहबंधणमारणाणि पावइ, एवं जीवावि सो. इंदियाइवसगया सद्दाइसंरक्खणपरा तदुवरोधकारिसु पडिणीएसु कलुसहियया इहलोगेवि मारणादीणि पार्वति, परलोगेश ॥२१९॥ नरगाइदुक्खभायणं, ततो दुहावहा कामा। एवं भणंतो सयंबुद्धो मए भणितो-नूणं तुम मम अहितो सि जो में संसइयपरलोयसुहेणं लोभतो संपइसुहं च निंदतो दुहे पाडेतुमिच्छसि, ततो संभिन्नसोएण भणितो-सामि । सयंबुद्धो जहा
KAR
Jain Education
www.jainelibrary.org
For Private & Personal Use Only
tem