________________
KKAA%ERIErok
जंबुको मच्छकंखी मंसपेसिं चइत्ताणं मच्छं पइ धावितो मच्छो जले निमग्गो मंसपेसी सउणियाए गहियत्ति निरासो जातो तहा संदिद्धपरलोयसुहासाए दिटुं सुहं परिचयंतो उभयोवि चुको सोइहिइ, सयंबुद्धोभणइ-जं तुम तुच्छसृहमोहितो भणसि को तं सचेयणो पमाणं करेइ , जो कुसलजणपसंसियं रयणं मुहागयं कायमणिए पसत्तो न इच्छइतं केरिस मनसि ?, तं संभिन्नसोय ! धीरा सरीरविभवाईणमणिच्चयाइ जाणिजणं कामभोगे परिच्चज्ज तवसि संजमे य निवाणसुहकारणे जुत्तंति, संभिन्नसोयो भणइ-सयंबुद्ध ! मरणं होहित्ति किं सका पढममेव सुसाणे ठाएउं!, jणं तुमं टिट्टिभीसरिसो, जहा टिटिभी गगणपडणसंकिया धरेउकामा उद्धपाया सुवइ तहा तुम मरणं किर होहिति अइपयत्तकारी | संपयकालियं सुहं परिचाय अणागयकालियं सुहं पत्थेसि, नणु पत्ते मरणसमए परलोगहियमायरिस्सामो, सयंबुद्धण भणियं-मुद्ध ! जुद्धे संपलग्गे कुंजरतुरगदमणं कन्जसाहगं न हवइ, न वा गेहे पलित्ते कूवखणणं कजकर, जइ पुण दमणं खणणं वा पुवकयं होतं तो परबलमहणं जलणविज्झावणं च सुहेण होतं, एवं जो अणागयमेव परलोगहिए न उज्जमइ सो उक्कमंतेमु पाणेसु परमदुक्खाभिभूतो किह परलोगमणुढेहिति !, एत्थ सुणेहि वियक्खणकहियं उवएस-कोइ किल हत्थी जरापरिणतो गिम्हकाले किंचि गिरिनई समुत्तरंतो विसमे तीरे पडितो, सो सरीरगरुयत्तणेण दुबलचेण य #उडेउमसत्तो तत्थेव कालगतो,से अपाणदेसो सियालेण परिक्खइतो, तेण मग्गेण एगो वायसो अतिगतो मंसं उदगंच उव
जीवंतो चिट्टइ, उण्हेण यडज्झमाणे कलेवरे सो पएसो संकुचितो, वायसो तुडो, अहो निरावाहं जायं, पाउसकाले यतं गयकलेवरं गिरिनइपरेण वुज्झमाणं महानइसोयपडियं समुहमतिगयं, तत्थ मच्छमगरेहि छिन्नं, ततो जलपूरियातो
For Private & Personal Use Only
Jain Education inte
O
w
.jainelibrary.org