SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ACANCY गहियंति, ततो पुरिसो परं तुहिमुबहतो भणइ-अजे! कहेहि कहं तुम सयंपभा, ततो सा भणइ-कहेमि जं सुयमणुभूयं च-अस्थि ईसाणो कप्पो, तस्स मज्झदेसातो उचरपुरस्थिमे दिसीभागे सिरिप्पमं नाम विमाणं, तत्थ ललियंगतो नाम देवो अहिवई, तस्त सयंपभा अग्गमहिसी बहुमया आसि, सा अहं, तस्स य देवस्स तीए सह दिवविसयसुहसागरगयस्स बहुकालो दिवसो इव गतो, कयाइ चिंतावरो पवायमल्लदामो अहोदिट्ठी झायमाणो मए सपरिसाए विण्णवितो-देव ! कीस विमणो दीससि ? को ते माणसो संतावो!, ततो सो देवो भणइ-मए पुवभवे तवो थेवो कतो, ततो अहं तुन्भेहिं विप्पजुजिहामित्ति परो संतावो, ततो अम्हेहिं पुणरवि पुच्छितो कहेह कहं तुन्भेहिं थोवो तवो कतो?, ततो भणतिजंबुद्दीवे दीवे अवरविदेहे गंधिलावइविजए गंधमायणवक्खारगिरिवरासण्णवेयड्डपबए गंधारा नाम जणवओ, तत्थ समि-2 जणासेवियं गंधसमिद्धं नाम नयरं, तत्थ राया जणवयहितो सयबलस्स रणो नत्तुतो अइबलस्स सुतो महाबलो नाम,8 सो अहं पिउपियामहपरंपरागयं रजसिरिं अणुभवामि, मम य बालमित्तो खत्तियकुमारो सयंबुद्धो नाम, सो य जिणसासणभावियमई, विइतो संभिन्नसोतो, सो पुण मंती बहुसु कजेसु पुच्छणिजो, परं नाहियवाई, एवं तेहिं समं रजमणुपालेमाणो समइच्छिए वहुंमि काले कयावि गीयपडिरती नञ्चमाणिं नट्टियं पस्सामि, सयंबुद्धेण विण्णवितो-देव! सर्व गीयं विलवियं सर्व नद्दे विडंबणा-सवाणि आभरणाणि भारा दुहावहा कामा, ता परलोगहिए चित्तं निवेसियवं, असासयं जीवियं अहितो विसयपडिबंधो, ततो मए भणियं-कहं गीयसवणमेयं विलावो? कहं नयणन्भुदयं नर्स्ट विडंवणा ? कहं वा देहविभूसणाणि आभरणाणि भारा लोगसारभूया पीइकरा कामा कहं दुहावहा', ततो संभंतेण सयंवुद्धेण भणियं Jain Education Intement For Private & Personal Use Only Mainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy