________________
श्रेयांसमवाष्टकसं. वंधः
RELA
उपोद्धात- सिहा पवडा, न य छडिजइ, भगवतो एसा लद्धी, सो भगवया पारिओ, एवं सोपडिलामेमाणे तुढे पडिलाभिएऽवितडे, नियुक्तिःहतए णं तत्थ पंच दिवाणि पाउन्भूयाणि, तंजहा-वसुधारा वुट्ठा चेलुक्खेवे कए पहयातो देवदुंदुहीतो गंधोदकदसद्धवण्ण
कुसुमवासे निवइए आगासे अहो दाणं अहो दाणंति घुई, ततो तं चेव देवसंनिवार्य पासिऊण सबो लोगो सेजसघरमुव॥२१८॥
गतो, ते य तावसा अण्णे य रायाणो आगया, ते सधे परेण कोऊहलेण पुच्छंति सेजंसं कुमारं-किमेयंति ?, ताहे सो ते पण्णवेइ-एवं भिक्खा दिज्जइ, एएसि दिन्ने सोग्गई गम्मइ, ततो ते सत्वे भणंति-कहं तुमे विनायं जहा एवं भगवतो परमगुरुस्स मिक्खा दिजइत्ति ?, सेजंसो भणइ-जाईसरणेण, अहं सामिणा सह अट्ठ भवग्गहणाणि अहेसि, ततो ते संजायकोउहल्ला भणंति-साह अहसु भवग्गहणेसु को को तुमं सामिणा सह आसि ?, ततो तेसिं पुच्छंताणं अप्पणो सामिस्स अट्ठभवसंबद्धं कहं कहेइ, ताणि य अह भवग्गहणाणि वसुदेवहिंडीए, तहावि ठाणासुन्नत्थं संखेवतो भण्णइसेजंसो भणइ-इओ य छहभवे उत्तरकुराए अहं मिहुणइत्थिया भयवं मिहुणपुरिसो आसि, ततो वयं तंमि देवलोकभूए ।
दसविहकप्परुक्खप्पभावसंपजमाणभोगोवभोगा कइयाए उत्तरकुरुद्दहतीरदेसे असोगपायवछायाए वेरुलियमणिसिलायले वणवणीयसरिसफांसे सुहनिसण्णा अच्छामो, देवो य तंमि हरए मजि उप्पइतो गगणदेसेण, ततो तेण नियगप्पभाए है पभासियातो दस दिसातो, ततो सो मिहुणपुरिसो तं तारिसं परसमाणो किंचि चिंतेऊण मोहं उवगतो, कहमवि लद्ध
सण्णो भणइ-हा सयंपभे! कत्थासि!, देहि मे पडिवयणं, तं च तस्स सोऊण इत्थियावि-कत्थ मन्ने मए सयंपभाभिह्मणं अणुभूयपुवंति चिंतेमाणी तहेव मोहमुवगया, पञ्चागयचेयण्णा भणइ-अहो अज! अहं सयंपमा जीसे तुम्भेहिं नाम
|२१८॥
Tak
Jain Education Inter
For Private & Personal use only
RIMw.jainelibrary.org