SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रेयांसमवाष्टकसं. वंधः RELA उपोद्धात- सिहा पवडा, न य छडिजइ, भगवतो एसा लद्धी, सो भगवया पारिओ, एवं सोपडिलामेमाणे तुढे पडिलाभिएऽवितडे, नियुक्तिःहतए णं तत्थ पंच दिवाणि पाउन्भूयाणि, तंजहा-वसुधारा वुट्ठा चेलुक्खेवे कए पहयातो देवदुंदुहीतो गंधोदकदसद्धवण्ण कुसुमवासे निवइए आगासे अहो दाणं अहो दाणंति घुई, ततो तं चेव देवसंनिवार्य पासिऊण सबो लोगो सेजसघरमुव॥२१८॥ गतो, ते य तावसा अण्णे य रायाणो आगया, ते सधे परेण कोऊहलेण पुच्छंति सेजंसं कुमारं-किमेयंति ?, ताहे सो ते पण्णवेइ-एवं भिक्खा दिज्जइ, एएसि दिन्ने सोग्गई गम्मइ, ततो ते सत्वे भणंति-कहं तुमे विनायं जहा एवं भगवतो परमगुरुस्स मिक्खा दिजइत्ति ?, सेजंसो भणइ-जाईसरणेण, अहं सामिणा सह अट्ठ भवग्गहणाणि अहेसि, ततो ते संजायकोउहल्ला भणंति-साह अहसु भवग्गहणेसु को को तुमं सामिणा सह आसि ?, ततो तेसिं पुच्छंताणं अप्पणो सामिस्स अट्ठभवसंबद्धं कहं कहेइ, ताणि य अह भवग्गहणाणि वसुदेवहिंडीए, तहावि ठाणासुन्नत्थं संखेवतो भण्णइसेजंसो भणइ-इओ य छहभवे उत्तरकुराए अहं मिहुणइत्थिया भयवं मिहुणपुरिसो आसि, ततो वयं तंमि देवलोकभूए । दसविहकप्परुक्खप्पभावसंपजमाणभोगोवभोगा कइयाए उत्तरकुरुद्दहतीरदेसे असोगपायवछायाए वेरुलियमणिसिलायले वणवणीयसरिसफांसे सुहनिसण्णा अच्छामो, देवो य तंमि हरए मजि उप्पइतो गगणदेसेण, ततो तेण नियगप्पभाए है पभासियातो दस दिसातो, ततो सो मिहुणपुरिसो तं तारिसं परसमाणो किंचि चिंतेऊण मोहं उवगतो, कहमवि लद्ध सण्णो भणइ-हा सयंपभे! कत्थासि!, देहि मे पडिवयणं, तं च तस्स सोऊण इत्थियावि-कत्थ मन्ने मए सयंपभाभिह्मणं अणुभूयपुवंति चिंतेमाणी तहेव मोहमुवगया, पञ्चागयचेयण्णा भणइ-अहो अज! अहं सयंपमा जीसे तुम्भेहिं नाम |२१८॥ Tak Jain Education Inter For Private & Personal use only RIMw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy