________________
Jain Education International
हुक्खुतं, ततो सो सूरो अहिययरतेयसंपन्नो जातो, राइणा एको पुरिसो महत्पमाणो महया रिडवलेण जुज्झतो दिट्ठो, सेज्जंसेण साहज्जं दिण्णं, ततो तेण तब्बलं भग्गंति, ततो अत्थाणीए तिष्णिवि एगतो' मिलिया परोप्परं सुमिणे साहंति, न उण जाणंति-किं भविस्सइत्ति १, नवरं राया भणइ - कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण अत्थतो अत्थाणातो, सेज्जंसोऽवि गतो निययभवणं, सेट्ठीवि, भगवंपि अणाउलो संवच्छरखमणंसि अडमाणो सेयंसभवणमइगतो, | सो य सेज्जंसो पासायतलगतो तं आगच्छमाणं पपियामहं पासमाणो चिंतेइ - कत्थ मया एरिसं नेवत्थं दिट्ठपुढं जारिसं पपियामहस्स ?, एवं मग्गणं करेमाणस्स तयावरणकम्मक्खतोवसमेण जाइस्सरणं जायं, सो य पुचभवे सामिस्स सारही आसि, तेण तत्थ व इरसेणतित्थयरो तित्थयरलिंगेण दिठ्ठो, वइरनाभे य पद्ययंते सोऽवि अणु पवइतो, तेण सुयं-जं एस भरहे पढमतित्थयरो भविस्सइत्ति, एसो सो भयवंति ससंभंतो उट्ठितो, एयरस परिचत्तसबसंगस्स भत्तपाणं दायवं, एवं जाव चिंतइ ताव भवगणे पासइ खोयरसघडे पुरिसोवणीए, ततो परमह रिसोव वेए अहय सुमहग्घदूसरयण सुसं वुडे सरस गोसीसचंदणाणुलित्तगते आविद्धमणिसुवण्णकुंड उज्जोइयाणणे मउडदित्तसिरए कप्परुक्खे इत्र अलंकियविभूसिए जयजयस दकयालोए अणेगपरिवार संबुडे उट्ठत्ता पाउयातो मुयइ मुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता अंजलिमउलियहत्थे भयवंतं सत्तट्ट | पयाई अणुगच्छइ, अणुगच्छित्ता तिक्खुत्तो आया हिणपयाहिणं करेइ वंदइ नमसइ, वंदित्ता नमसित्ता भवणंगणातो सर्व | चेव खोयरसघडगं घेत्तृणं दबसुद्धेणं दायगमुद्धेणं पडिगाहगसुद्धेणं तिकरणसुद्धेणं दाणेणं सामिं पडिलाभिस्सामित्ति तुट्ठे, भयवंतमुट्ठितो भयवं कप्पइत्ति ?, ततो भगवया पाणी पसारितो, सबो निसट्ठो पाणीसु, अच्छिद्दपाणी भयवं, उवरिं
For Private & Personal Use Only
www.jainelibrary.org