________________
%
2
उपोद्धात
पिरतरसावमजासिटाका .
॥२१७॥
-CLAS*
संवत्सरेण भिक्षाऋषभेन लोकनाथेन-प्रथमतीर्थकृतालब्धा,शेषैः-अजितजिनादिभिद्वितीयदिवसे प्रथमभिक्षालब्धानमिविनसम्प्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह
दमी पारण| उसमस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्नं अमयरसरसोवमं आसि ॥ ३४३॥
ऋषभस्य लोकनाथस्य पारणके इक्षुरस आसीत् , शेषाणामजितस्वाम्यादीनां परमानं-पायसम् अमृतरसेन रसस्योपमा|४||३४.५ यत्र तदमृतरसरसोपममासीत् ॥ तीर्थकृतां प्रथमपारणके यद्वत्तं तदभिधित्सुराह
घुटुं च अहोदाणं दिवाणि य आहयाणि तूराणि । देवा य संनिवइया वसुहारा चेव वुट्ठा य ॥ ३४४ ॥ देवैराकाशस्थितेषुष्टं यथा-अहो दानमिति, अहोशब्दो विस्मये, अहो दानमहो दानम्, अस्यायमर्थः-एवं दीयते, एवं हि दत्तं भवतीति, तथा दिव्यानि तुराणि त्रिदशैराहतानि, देवाश्च तदैव सन्निपतिताः, वसुधारानिपातार्थमाकाशे जृम्भका हादेवाः समागताः, ततो वसुधारा वृष्टा, द्रव्यवृष्टिरभूदित्यर्थः॥एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यदादितीर्थकरस्य पारणकमासीत्तदभिधित्सुराहगयपुर सेजस खोयरसदाण वसुहार पीढ गुरुपूया । तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव ॥ ३४५॥
॥२१७॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-कुरुजणवए गयपुरं नाम नगरं, तत्थ बाहुबलिपुत्तो सोमप्पभो राया, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पवयं सामवण्णयं पासइ, ततो अणेण अमयकलसेण अभिसित्तो अब्भहियं सोभितुमाढतो, नगरसेट्ठी सुबुद्धी नाम, सो सुमिणे पासइ-सूरस्स रस्सिसहस्सं ठाणातो चलितं, नवरि सेजंसेण
E0%-12
%
%
%
5
5
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org