SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ % 2 उपोद्धात पिरतरसावमजासिटाका . ॥२१७॥ -CLAS* संवत्सरेण भिक्षाऋषभेन लोकनाथेन-प्रथमतीर्थकृतालब्धा,शेषैः-अजितजिनादिभिद्वितीयदिवसे प्रथमभिक्षालब्धानमिविनसम्प्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह दमी पारण| उसमस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्नं अमयरसरसोवमं आसि ॥ ३४३॥ ऋषभस्य लोकनाथस्य पारणके इक्षुरस आसीत् , शेषाणामजितस्वाम्यादीनां परमानं-पायसम् अमृतरसेन रसस्योपमा|४||३४.५ यत्र तदमृतरसरसोपममासीत् ॥ तीर्थकृतां प्रथमपारणके यद्वत्तं तदभिधित्सुराह घुटुं च अहोदाणं दिवाणि य आहयाणि तूराणि । देवा य संनिवइया वसुहारा चेव वुट्ठा य ॥ ३४४ ॥ देवैराकाशस्थितेषुष्टं यथा-अहो दानमिति, अहोशब्दो विस्मये, अहो दानमहो दानम्, अस्यायमर्थः-एवं दीयते, एवं हि दत्तं भवतीति, तथा दिव्यानि तुराणि त्रिदशैराहतानि, देवाश्च तदैव सन्निपतिताः, वसुधारानिपातार्थमाकाशे जृम्भका हादेवाः समागताः, ततो वसुधारा वृष्टा, द्रव्यवृष्टिरभूदित्यर्थः॥एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यदादितीर्थकरस्य पारणकमासीत्तदभिधित्सुराहगयपुर सेजस खोयरसदाण वसुहार पीढ गुरुपूया । तक्खसिलायलगमणं बाहुबलिनिवेयणं चेव ॥ ३४५॥ ॥२१७॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-कुरुजणवए गयपुरं नाम नगरं, तत्थ बाहुबलिपुत्तो सोमप्पभो राया, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पवयं सामवण्णयं पासइ, ततो अणेण अमयकलसेण अभिसित्तो अब्भहियं सोभितुमाढतो, नगरसेट्ठी सुबुद्धी नाम, सो सुमिणे पासइ-सूरस्स रस्सिसहस्सं ठाणातो चलितं, नवरि सेजंसेण E0%-12 % % % 5 5 Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy