SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ || विधिरङ्गीकृता, तद्यात यूयं स्वगृहाणि यदिवा भगवन्तमेव उपसर्पत, स चानुकम्पया अभिलषितफलदो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य च प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषूदकमानीय सर्वतो जलप्रवर्षणं कृत्वा आजानूच्छ्यप्रमाणं सुगन्धिकुसुमप्रकरं च कृत्वा अवनतोत्तमाडौ क्षितिनिहितजानुकरतलौ प्रतिदिवसं त्रिसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञप्य पुनस्तदुभयपाधैं खड्गव्यग्रहस्तो तस्थतुः, तथा चाह। नमिविनमीण जायण नागिंदो वेज्जदाण वेयढे । उत्तरदाहिणसेढी सट्ठी पन्नास नगराई ॥ ३४० ॥ | नमिविनम्योर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताळ्ये पर्वते उत्तरदक्षिणश्रेण्योर्यथाक्रम पष्टिपञ्चाशनगराणि निवेशितानि इति॥भावार्थः कथानकादवसेयः, तच्चेदम्-एवं भयवं कयसामाइओ जावनागरायस्स। | भयवमदीणमणसो संवच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिज्जइ वत्याभरणासणेहिं च ॥ ३४१ ॥ भगवानपि अदीनमनाः-निष्पकम्पितचित्तः संवत्सरं-वर्ष न अशितोऽनशितो विहरन् , भिक्षाप्रदानानभिज्ञेन लोकेविनाभ्यस्तित्वात् कन्याभिनिमच्यते वस्त्राणि-पट्टदेवानादीनि आभरणानि-कटककेयूरादीनि आसनानि-सिंहासनानि तैश्च निमन्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वत् ॥ अथैवं विहरता भगवता कियत्कालेन भिक्षा लब्धेत्यत आह संवचरेण भिक्खा लद्धा, उसमेण लोगनाहेण । सेसेहिं बीयदिवसे लद्धाओ पदमभिक्खाओ ॥ ३४२॥ मा.स. ३७ AA-%A4 Jain Education Internet For Private & Personal use only Wdjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy