________________
कोदोदश्रीआदि
उपोदात- ऋषभो वृषभगतिरभिग्रहं परमघोरं, परमः परमसुखहेतुत्वात् घोरःप्राकृतपुरुषः कर्तुमशक्यत्वात् , व्युत्सृष्टत्यक्तदेहो निर्युतिः
गामानुग्राम विहरति, व्युत्सृष्टो निष्प्रतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि नो पमजइ नोवि य कंडूयइ मुणी नाथलोच
गाय" त्यक्तः खलु उपसर्गसहिष्णुतया, स एवं भगवान् तरात्मीयैः परिवृतो विजहार, न तदा अद्यापि भिक्षादानं प्रव-8 ॥२१६॥
कच्छादीते, लोकस्य परिपूर्णत्वेनार्थित्वाभावात् ॥ तथा चाह
नां तापस नवि ताव जणो जाणइ का भिक्खा केरिसा व भिक्खयरा।
ता गा. ते भिक्खमलभमाणा वणमझे तावसा जाता ॥ ३३९ ॥ नापि तावत् जनो जानाति यथा का भिक्षा? कीदृशा वा भिक्षाचरा इति, ततस्ते-भगवत्परिवारभूता भिक्षामलभमानाः क्षुत्परीपहार्ता भगवतो मौनव्रतावस्थितादुपदेशमनाकर्णयन्तः कच्छमहाकच्छाविदमुक्तवन्तः-अस्माकमनाथानां ४ भवन्तौ नेतारौ अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं !, तावाहतुः-वयमपि तावन्न विद्मः, यदि
भगवाननागतमेव.पृष्टोऽभविष्यत् 'किमस्माभिः कर्त्तव्यं किं वा नेति ततः शोभनमभविष्यत् , इदानीं त्वेतावत् युज्यतेभरतलजया गृहगमनमयुक्तम् आहारमन्तरेण चासितुं न शक्यते, ततो वनवासो नः श्रेयान् , तत्रोपवासरताः परिशटितपरिणतपत्राद्यपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इत्येवं सम्प्रधार्य सर्वसम्मतेनैव गङ्गानदीदक्षिणकुलेषु रम्येषु ४
|॥२१६॥ वनेषु वल्कलचीरधारिणः खल्वाश्रमिणः संवृत्ताः, तथा चाह-वनमध्ये तापसा जाताः, तयोश्च कच्छमहाकच्छयोः सुतौट नमिविनमी पित्रनुरागात्ताभ्यां वह विहृतवन्तौ, तौ च वनाश्रयकाले वाभ्यामुक्तौ-दारुणः खल्विदानीमस्माभिर्वनवास
CAAAAAAAAA
FIX**%*%CLOCHECHERCHE
Jain Educatonin
For Private & Personal use only
A
w
.jainelibrary.org