SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ कोदोदश्रीआदि उपोदात- ऋषभो वृषभगतिरभिग्रहं परमघोरं, परमः परमसुखहेतुत्वात् घोरःप्राकृतपुरुषः कर्तुमशक्यत्वात् , व्युत्सृष्टत्यक्तदेहो निर्युतिः गामानुग्राम विहरति, व्युत्सृष्टो निष्प्रतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि नो पमजइ नोवि य कंडूयइ मुणी नाथलोच गाय" त्यक्तः खलु उपसर्गसहिष्णुतया, स एवं भगवान् तरात्मीयैः परिवृतो विजहार, न तदा अद्यापि भिक्षादानं प्रव-8 ॥२१६॥ कच्छादीते, लोकस्य परिपूर्णत्वेनार्थित्वाभावात् ॥ तथा चाह नां तापस नवि ताव जणो जाणइ का भिक्खा केरिसा व भिक्खयरा। ता गा. ते भिक्खमलभमाणा वणमझे तावसा जाता ॥ ३३९ ॥ नापि तावत् जनो जानाति यथा का भिक्षा? कीदृशा वा भिक्षाचरा इति, ततस्ते-भगवत्परिवारभूता भिक्षामलभमानाः क्षुत्परीपहार्ता भगवतो मौनव्रतावस्थितादुपदेशमनाकर्णयन्तः कच्छमहाकच्छाविदमुक्तवन्तः-अस्माकमनाथानां ४ भवन्तौ नेतारौ अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं !, तावाहतुः-वयमपि तावन्न विद्मः, यदि भगवाननागतमेव.पृष्टोऽभविष्यत् 'किमस्माभिः कर्त्तव्यं किं वा नेति ततः शोभनमभविष्यत् , इदानीं त्वेतावत् युज्यतेभरतलजया गृहगमनमयुक्तम् आहारमन्तरेण चासितुं न शक्यते, ततो वनवासो नः श्रेयान् , तत्रोपवासरताः परिशटितपरिणतपत्राद्यपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इत्येवं सम्प्रधार्य सर्वसम्मतेनैव गङ्गानदीदक्षिणकुलेषु रम्येषु ४ |॥२१६॥ वनेषु वल्कलचीरधारिणः खल्वाश्रमिणः संवृत्ताः, तथा चाह-वनमध्ये तापसा जाताः, तयोश्च कच्छमहाकच्छयोः सुतौट नमिविनमी पित्रनुरागात्ताभ्यां वह विहृतवन्तौ, तौ च वनाश्रयकाले वाभ्यामुक्तौ-दारुणः खल्विदानीमस्माभिर्वनवास CAAAAAAAAA FIX**%*%CLOCHECHERCHE Jain Educatonin For Private & Personal use only A w .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy