________________
Jain Education International
* * * * ७ मूलवीरियाणं मूलवीरिया ८ संबुक्काणं संबुक्का ९ कालीणं कालीया १० समकीणं समका ११ मायंगीण | मायंगा १२ पवईणं पाया १३ बंसालयाणं वंसालया १४ पंसुमूलियाणं पंसुमूलिया १५ रुक्खमूलियाणं रुक्खमूलिया १६, एवं ते नमिविनमी सोलस विज्जाहरनिकाए विभइऊणं देवा इव विज्जाबलेण गगणचारिणो सयणपरियणसहिया मणुयदेवभोए मुंजंति, पुरेसु भगवतो उसभसामिस्स रज्जमणुपालेमाणस्स वयपडिमा ठविया विज्जाहिवइणो य धरणस्स नागरायस्स । एतदेवोपसंहरन्नाह
बहुलमी चहिं सहस्सेहिं सो उ अवरण्हे । सीया सुदंसणाए सिद्धत्थवणम्मि छट्ठेणं ॥ ३३६ ॥ चैत्रमासे बहुलपक्षेऽष्टम्यां चतुर्भिः सहस्रैः समन्वितः सन्नपराह्ने शिविकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने पष्ठेन भक्तेन निष्क्रान्तः, अलङ्कारं परित्यज्य चतुर्मुष्टिकं लोचं कृत्वेति शेषः ॥ चतुर्भिः सहस्रैः समन्वित इत्युक्तम्, तत्र तेषां दीक्षां किं भगवान् दत्तवान् उत नेति, तत्राह
hari साहसीओ लोयं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेवि काहामों ॥ ३३७ ॥ चत्वारि सहस्राणि, सूत्रे स्त्रीत्वं प्राकृतत्वात्, लोचमात्मनैव पञ्चमुष्टिकं कृत्वा इत्थं प्रतिज्ञां कृतवन्तो-यत्क्रियानुष्ठा नमेष भगवान् यथा येन प्रकारेण करिष्यति तत्तथा 'अम्हेवि' वयमपि करिष्याम इति, भगवानपि भुवनगुरुत्वात् स्वयमेव सामायिकं प्रतिपद्य विजहार ॥ तथा चाह
उसभो बरबसभगई घेतूण अभिग्राहं परमघोरं । वोसद्वचत्त देहो विहरह गामाणुगामं तु ॥ ३३८ ॥
For Private & Personal Use Only
www.jainelibrary.org