SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ उपोद्धात. नियुक्तिः ॥२१३॥ MAKAASARAS छउमत्यकालमत्तं सोहेउं सेसओ उ जिणकालो । सघाउयपि एत्तो उसभाईणं निसामेह ॥ ३२४ ॥ जिनानां यथोदितरूपात् श्रामण्यकालात् छद्मस्थकालमात्रं प्रागुक्तस्वरूपं शोधयित्वा-अपनीय शेषः श्रामण्यपर्यायकालः सह श्रामण्यपऋषभादीनां जिनकालोऽवसातव्यः, कुमारादिपर्यायकालमीलने च सर्वायुःकालपरिमाणं भवति, तत्साक्षानिर्दिदिक्षुराह- यादि 'सवाउयंपी'त्यादि, अतः-कुमारादिपर्यायभणनानन्तरं सर्वायुरपि यथाक्रममृपभादीनां भण्यमानं निशमयत-आकर्णयत ॥ तदेवाह ३२२-७ चउरासीई विसत्तरि सट्टी पण्णासमेव लक्खाई । चत्ता तीसा वीसा दस दो एगं च पुवाणं ॥ ३२५ ॥ चउरासीई विसत्तरी य सट्ठी य होइ वासाणं । तीसा य दस य एगं च एवमेए सयसहस्सा ।। ३२६ ॥ पंचाणउइ सहस्सा चउरासीइंच पंचवण्णा यतीसा य दस य एगं सयं च बावत्तरी घेव ॥ ३२७ ॥ भगवत आदितीर्थकरस्य सर्वायुश्चतुरशीतिः पूर्वाणां लक्षाणि अजितस्वामिनो द्वासप्ततिः पूर्वलक्षाणि सम्भवनाथस्य पष्टिः पूर्वलक्षाणि अभिनन्दनस्य पञ्चाशत्पूर्वलक्षाणि सुमतेश्चत्वारिंशत् पद्मप्रभस्य त्रिंशत् सुपार्श्वनाथस्य विंशतिः चन्द्रप्रभस्य दश पूर्वलक्षाणि सुविधेट्टै पूर्वलक्षे शीतलस्यै पूर्वलक्षं, श्रेयांसस्य चतुरशीतिवर्षशतसहस्राणि वासुपूज्यस्य द्विसप्ततिवर्षलक्षाणि विमलस्य पष्टिवर्षलक्षाणि अनन्तजितस्त्रिंशद्वर्षलक्षाणि धर्मस्य दश वर्षलक्षाणि शान्तिनाथस्यैकं वर्षलक्षं, कुन्थु ॥२१३॥ नाथस्य पञ्चनवतिवर्षसहस्राणि अरनाथस्य चतुरशीतिवर्षसहस्राणि मल्लिनाथस्वामिनः पञ्चपञ्चाशद्वर्षसहस्राणि मुनिसुव्रतस्य त्रिंशद्वर्षसहस्राणि नमिनाथस्य दश वर्षसहस्राणि अरिष्ठनेमेरेक वर्षसहस्रं, पार्श्वनाथस्यैकं वर्षशतं वर्द्धमानस्वामिनो द्वास-1 Jain Education Intel For Private & Personal use only 18 w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy