________________
AAKAA%
प्रतिवर्षाणि ॥ गतं पर्यावद्वारम्, मधुना अन्तक्रियाद्वारावसर, स चान्सक्रिया निर्वाणलक्षणा, सा कस्य केन तपसा क वा जाता कियत्परिवृतस्य चेत्येतदभिधित्सुराह
निहाणमंतकिरिया सा चोद्दसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिदस्स छ?णं ॥ ३२८॥ । सा च निर्वाणलक्षणा अन्तक्रिया प्रथमनाथस्य-आदितीर्थकृतश्चतुर्दशकेन-पडिरुपवासैरभूत् , शेषाणाम्-अजितस्वामिप्रभृतीनां पार्श्वनाथपर्यन्तानां द्वाविंशतेस्तीर्थकृतां मासिकेन तपसा, मासोपवासेनेत्यर्थः, अन्तक्रियाऽभवत् , भगवतो वीरजिनेन्द्रस्य पुनः पष्ठेन-द्वाभ्यामुपवासाभ्याम् ॥ अट्ठावय-चंपु-जेत-पावा-सम्मेयसेलसिहरेसु । उसभ पसुपुज नेमी वीरो सेसा य सिद्धिगया ॥ ३२९॥
अष्टापदचम्पोजयन्तपापासम्मेतशैलशिखरेषु यथाक्रममृषभो वासुपूज्योऽरिष्टनेमिर्वीरो भगवान् शेषाश्च तीर्थकृतः सिद्धिं गताः, अष्टापदे ऋषभस्वामी सिद्धिमगमत् , चम्पायां वासुपूज्या उजयन्तेऽरिष्टनेमिः भगवान् महावीरः पापायां |शेषा अजितस्वामिप्रभृतयः सम्मेतशैलशिखरे इति ॥ दएगो भयवं वीरो तेत्तीसाए सह निबुओ पासो। छत्तीसेहिं पंचहिं सएहिं नेमी उ सिद्धिगतो॥३३० ॥
पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु । अदृसएणं धम्मो सएहिं छहिं वासुपुज्जजिणो ॥ ३३१॥ जासत्तसहस्साणतइजिणस्स विमलस्स छस्सहस्साई। पंच सयाई सुपासे पउमाभे तिण्णि अढ सया ॥ ३३२॥ दादसहि सहस्सेहसमे सेसा उसहस्सपरिवडा सिद्धाकाला जंन भणियं पढमणुयोगाओं तं नेयं ॥ ३३३ ।।
www.jainelibrary.org
lain Education Inter
For Private & Personal use only
n al