SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ C उपोद्धातनियुक्तिः ॥२०९॥ प्रमुखाणि पत्रिंशदार्यिकासहस्राणि ३६००० शङ्खप्रमुखाणां श्रमणोपासकानामेकं लक्षं एकोनषष्टिः सहस्राणि १५९००० तीर्थ गणसुलसारेवतीप्रमुखाणां श्रमणोपासिकानां त्रीणि शतसहस्राणि अष्टादश सहस्राणि ३१८००० त्रीणि शतानि चतुर्दश- मानं च गा. आपूर्विणां ३०० त्रयोदश शतानि १३०० अवधिज्ञानिनां सप्त शतानि ७०० केवलज्ञानिनां सप्त शतानि ७०० वैक्रिय २८७-९० लब्धिमतां पञ्च शतानि ५०० विपुलमतीनां चत्वारि शतानि ४०० वादिनामष्टौ शतानि ८०० अनुत्तरोपपातिनाम् ॥ गतं सङ्ग्रहद्वारम् , अधुना तीर्थद्वारमाहतित्थं चाउवण्णो संघो सो पढमए समोसरणे । उप्पण्णो उ जिणाणं वीरजिणिंदस्स बीयंमि ॥ २८७ ॥ तीर्थ नाम प्रवचनं, तच्च निराधारं न भवतीति चतुर्वर्णः सह उच्यते, स जिनानाम्-ऋषभादीनां प्रथम एव समव|सरणे उत्पन्ना, वीरजिनेन्द्रस्य पुनर्द्धितीये समवसरणे, मध्यमायां पुरि, यत्र हि केवलज्ञानमुत्पन्नं तत्र तथाकल्पत्वात्सम-15 वसरणमभूत् यावता न तत्र सो जातः ॥ गतं तीर्थद्वारम् , अधुना गणद्वारमाह-. चुलसीइ पंचणउई घिउत्तरं सोलमुत्तरसयं च । सत्तहियं पणनउई तेणउइं अहसीई य ॥ २८८ ॥ एक्कासीइ छावत्तरी य छावहि सत्तवन्ना य । पन्ना तेयालीसा छत्तीसा चेव पणतीसा ॥ २८९॥ तेतीसट्ठावीसा अट्ठारस चेव तहय सत्तरस । एकारसदसनवगं गणाण माणं जिणिंदाणं ॥ २९॥ ॥२०९॥ भगवत आदितीर्थकरस्य चतुरशीतिर्गणा, गणो नामेह एकवाचनाचारक्रियास्थानां समुदायो, न कुलसमुदाय इति पूर्वसूरयः, अजितस्वामिनः पञ्चनवतिर्गणाः सम्भवनाथस्य धुत्तरं शतम् अभिनन्दनस्य षोडशोचरं शतं सुमतिनाथस्य REASSASSAGAR Jain Education Intel For Private & Personal use only Phw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy