SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 4 4 . केवलज्ञानिनां विंशतिसहस्राणि २००००, विंशतिसहस्राणि षट्शताम्यधिकानि २०६०० वैक्रियलन्धिमतां, द्वादश सह स्राणि षट् शतानि पश्चाशदधिकानि १२६५० विपुलमतीनां, द्वादश सहस्राणि षट् शतानि पञ्चाशदधिकानि १२६५० वादिनां, द्वाविंशतिसहस्राणि नव शतानि २२९०० अनुत्तरोपपातिना, विंशतिः श्रमणसहस्राणि सिद्धानि २०००० चत्वारिंशदार्यिकासहस्राणि सिद्धानि ४०००० सर्वसङ्ख्यया षष्टिरन्तेवासिसहस्राणि सिद्धानि ६००००।भगवतोऽरिष्ठनेमेवरदत्तप्रमुखाण्यष्टादश श्रमणसहस्राणि १८००० यक्षिणीप्रमुखाणि चत्वारिंशदार्यिकासहस्राणि ४०००० नन्दप्रमुखानां श्रमणोपासकानामेकं शतसहस्रमेकोनसप्ततिश्च सहस्राणि १६९००० महासुब्रताप्रमुखाणां श्रमणोपासिकानां त्रीणि लक्षाणि पत्रिंशत्सहस्राणि ३३६०० चत्वारि शतानि ४०० चतुर्दशपूर्विणां पञ्चदश शतानि १५०० अवधिज्ञानिनां पञ्चदश शतानि १५०० केवलज्ञानिनां पञ्चदश शतानि वैक्रियलब्धिमतां १५०० दश शतानि १००० विपुलमतीनां अष्टादश शतानि १८०० वादिनां षोडश शतानि १६०० अनुत्तरोपपातिनां । भगवतः पार्श्वनाथस्य आर्यदिनप्रमुखाणि षोडश श्रमणसह|स्राणि १६००० पुष्पचूलाप्रमुखाण्यष्टात्रिंशदार्यिकासहस्राणि ३८०००सुनन्दाप्रमुखाणामेकं लक्षं चतुःषष्टिसहस्राणि श्रमणो-| पासकानां १६४००० नन्दिनीप्रमुखाणांश्रमणोपासिकानां त्रीणि लक्षाणि सप्तविंशतिः सहस्राणि ३२७००० अर्द्धचतुर्थानि | शतानि ३५० चतुर्दशपूर्विणां चतुईश शतानि १४०० अवधिज्ञानिनां दश शतानि केवल ज्ञानिनामेकादश शतानि ११०० चैक्रियलब्धिमतामर्दोष्टमानि शतानि ७५० विपुलमतीनां षट् शतानि ६०० वादिनां द्वादश शतानि १२०० अनुचरोपपातिनां । श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाणि चतुर्दश श्रमणसहस्राणि १४००० आर्यचन्दना AKASAROSAGAKACAMANG 4.40 Jain Education Inter For Private & Personal use only G wjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy