SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनियुक्तिः ॥२०८॥ 6455-45%252-500 सुमतिनाथस्य पञ्च लक्षाणि त्रिंशत्सहस्राधिकानि पद्मप्रभस्य चत्वारि लक्षाणि विंशतिसहस्राधिकानि सुपार्श्वस्य चत्वारि लक्षाणि त्रिंशत्सहस्राभ्यधिकानि चन्द्रप्रभस्वामिनस्त्रीणि लक्षाणि अशीतिसहस्रोत्तराणि सुविधिस्वामिनस्त्रीणि परिपू-धीसंख्या र्णानि लक्षाणि, 'तिनिमित्तो य'इति विलक्षमात्रमार्यासङ्ग्रह इति गम्यते इत्यर्थः, शीतलनाथस्य विंशत्युत्तरं-विंशति गा.२८२सहस्राधिकं लक्षं श्रेयांसस्य षट्सहस्राधिकं लक्षं वासुपूज्यस्य त्रिसहस्राधिकं लक्ष विमलनाथस्य परिपूर्ण लक्षम् अनन्तजितो लक्षमेकमष्टौ च शतानि धर्मनाथस्य द्वापष्टिसहस्राणि चतुःशताभ्यधिकानि शान्तिनाथस्य एकषष्टिः सहस्राणि षट् शतानि कुन्थुनाथस्य षष्टिः सहस्राणि षट् शतानि अरनाथस्य षष्टिः सहस्राणि मल्लिस्वामिनः पञ्चपञ्चाशत्सहस्राणि मुनिसुव्रतस्वामिनः पञ्चाशत्सहस्राणि नमिनाथस्य एकचत्वारिंशत्सहस्राणि अरिष्ठनेमेश्चत्वारिंशत्सहस्राणि पार्श्वनाथस्याष्टात्रिंशसहस्राणि भगवतो वर्द्धमानस्वामिनःषत्रिंशत्सहस्राणि, एवं ऋषभादीनां जिनानां यथाक्रममार्यिकासङ्ग्रहः॥ पढमाणुयोगसिद्धो पत्तेयं सावयाइयाणं च । नेओ सबजिणाणं सीसाणं संगहो कमसो ॥२८॥ | श्रावकादीनामादिशब्दात् श्राविकाचतुर्दशपूर्वधरादिपरिग्रहः, शिष्याणां सङ्ग्रहः क्रमशो-यथाक्रम सर्वजिनानां प्रथ-18 मानुयोगसिद्धः-प्रथमानुयोगप्रतीतो ज्ञेयः, तत्र ऋषभस्वामिअरिष्ठनेमिमल्लीपाश्वनाथवर्द्धमानस्वामिनां यथासम्प्रदायमुपदश्यते-भगवत आदितीर्थकृत ऋषभसेनप्रमुखाणि चतुरशीतिश्रमणसहस्राणि ब्राह्मीसुन्दरीप्रभृतीनित्रीण्यार्यिकाणां लक्षाणि ॥२०८॥ श्रेयांसप्रभृतीनि त्रीणि श्रमणोपासकलक्षाणि पञ्चसहस्राभ्यधिकानि सुभद्राप्रमुखानि पञ्च श्रमणोपासिकाशतसहस्राणि चतुष्पञ्चाशत्सहस्राभ्यधिकानि चत्वारिंशत्सहस्राणि सप्तशताभ्यधिकानि चतुर्दशपूर्विणां नव सहस्राण्यवधिज्ञानिनां HAMACISTAKA Ge*%%* Jain Education Inter For Private & Personal use only I w w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy