________________
उपोद्धा निर्युक्तिः
॥२०७॥
Jain Education inte
तत्रापि प्रमाणप्राप्तायां चरमायां पौरुष्यामिति, अन्ये त्वभिदधति - द्वाविंशतेः पूर्वाह्णे ज्ञानमुत्पन्नं मल्लिस्वामिमहावीरयोः पुनरपराह्ने इति ॥ साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदभिधानार्थमाह
उसभस्स पुरिमताले वीरस्सुजुयालियानदीतीरे । सेसाण केवलाई जेसुजाणेसु पद्मइया ॥ २७६ ॥ ऋषभस्य - भगवतः आदितीर्थकरस्य विनीतायाः प्रत्यासन्नं यत्पुरिमतालं नगरं तत्र ज्ञानमुत्पन्नं, तत्रापि शकटमुखे उद्याने न्यग्रोधपादपस्याधो निविष्टस्य सूर्योद्गमनवेलायां, वीरस्य भगवत ऋज्वालिकानदीतीरे, तत्र गृहपतिश्यामाक खले शालतरोरधः स्थितस्य, शेषाणां तु तीर्थकृतां केवलज्ञानानि येषूद्यानेषु प्रब्रजितास्तत्रोत्पन्नानि ॥ साम्प्रतं यस्य येन तपसा समुत्पन्नं तस्य तत्तपः प्रतिपादयन्नाह -
अट्टमभतंतंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चडत्थेण छट्टभत्तेण सेसाणं ॥ २७७ ॥ पार्श्वनाथऋषभस्वामिमल्लिनाथारिष्ठ ने मीनामष्टमभक्तान्ते - उपवासत्रयपर्यन्ते केवलज्ञानमुदपादि, वासुपूज्यस्य पुनर्भ - गवतश्चतुर्थेन, शेषाणां षष्ठभकेन ॥ गतं ज्ञानोत्पादद्वारम्, सम्प्रति सङ्ग्रहद्वारं विवरीषुः प्रथमतो यतिसङ्ग्रहपरिमाणमाहचुलसीइं च सहस्सा एगं च दुवे य तिष्णि लक्खाई। तिष्णि य वीसहियाई तीसहियाई च तिन्नेव ॥ २७८ ॥ तिनिय अडाइजा दुवे य एगं च सयसहस्साई । चुलसीइं च सहस्सा बिसत्तरिं अट्ठसट्ठि च ॥ २७९ ॥ छावट्ठि चोट्ठि यासट्ठि सद्विमेव पन्नासा । चत्ता तीसा वीसा अट्ठारस सोलस सहस्सा ॥ २८० ॥ चोदय सहस्साईं जिणाण जइसीससंगहपमाणं । अज्जासंगहमाणं उसभाईणं अतो वोच्छं ॥ २८९ ॥
For Private & Personal Use Only
ज्ञाने क्षेत्र
तपः साधुसाध्वी सं
ख्या गा. २७६-८१
॥२०७॥
www.jainelibrary.org